iti vAkyaM nizamya ziSyA aticamatkRtya kathayAmAsuH; tarhi kasya paritrANaM bhavituM zaknOti?
लूका 13:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA kazcijjanastaM papraccha, hE prabhO kiM kEvalam alpE lOkAH paritrAsyantE? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा कश्चिज्जनस्तं पप्रच्छ, हे प्रभो किं केवलम् अल्पे लोकाः परित्रास्यन्ते? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা কশ্চিজ্জনস্তং পপ্ৰচ্ছ, হে প্ৰভো কিং কেৱলম্ অল্পে লোকাঃ পৰিত্ৰাস্যন্তে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা কশ্চিজ্জনস্তং পপ্রচ্ছ, হে প্রভো কিং কেৱলম্ অল্পে লোকাঃ পরিত্রাস্যন্তে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ကၑ္စိဇ္ဇနသ္တံ ပပြစ္ဆ, ဟေ ပြဘော ကိံ ကေဝလမ် အလ္ပေ လောကား ပရိတြာသျန္တေ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા કશ્ચિજ્જનસ્તં પપ્રચ્છ, હે પ્રભો કિં કેવલમ્ અલ્પે લોકાઃ પરિત્રાસ્યન્તે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA kazcijjanastaM papraccha, he prabho kiM kevalam alpe lokAH paritrAsyante? |
iti vAkyaM nizamya ziSyA aticamatkRtya kathayAmAsuH; tarhi kasya paritrANaM bhavituM zaknOti?
ittham agrIyalOkAH pazcatIyA bhaviSyanti, pazcAtIyajanAzcagrIyA bhaviSyanti, ahUtA bahavaH kintvalpE manObhilaSitAH|
aparaM svargagamanAya yad dvAraM tat kIdRk saMkIrNaM| yacca vartma tat kIdRg durgamam| taduddESTAraH kiyantO'lpAH|
tataH sa yirUzAlamnagaraM prati yAtrAM kRtvA nagarE nagarE grAmE grAmE samupadizan jagAma|
tataH sa lOkAn uvAca, saMkIrNadvArENa pravESTuM yataghvaM, yatOhaM yuSmAn vadAmi, bahavaH pravESTuM cESTiSyantE kintu na zakSyanti|