ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 13:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH sa yirUzAlamnagaraM prati yAtrAM kRtvA nagarE nagarE grAmE grAmE samupadizan jagAma|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः स यिरूशालम्नगरं प्रति यात्रां कृत्वा नगरे नगरे ग्रामे ग्रामे समुपदिशन् जगाम।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ স যিৰূশালম্নগৰং প্ৰতি যাত্ৰাং কৃৎৱা নগৰে নগৰে গ্ৰামে গ্ৰামে সমুপদিশন্ জগাম|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ স যিরূশালম্নগরং প্রতি যাত্রাং কৃৎৱা নগরে নগরে গ্রামে গ্রামে সমুপদিশন্ জগাম|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး သ ယိရူၑာလမ္နဂရံ ပြတိ ယာတြာံ ကၖတွာ နဂရေ နဂရေ ဂြာမေ ဂြာမေ သမုပဒိၑန် ဇဂါမ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ સ યિરૂશાલમ્નગરં પ્રતિ યાત્રાં કૃત્વા નગરે નગરે ગ્રામે ગ્રામે સમુપદિશન્ જગામ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH sa yirUzAlamnagaraM prati yAtrAM kRtvA nagare nagare grAme grAme samupadizan jagAma|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 13:22
7 अन्तरसन्दर्भाः  

tataH paraM yIzustESAM bhajanabhavana upadizan rAjyasya susaMvAdaM pracArayan lOkAnAM yasya ya AmayO yA ca pIPAsIt, tAn zamayan zamayaMzca sarvvANi nagarANi grAmAMzca babhrAma|


tadA kazcijjanastaM papraccha, hE prabhO kiM kEvalam alpE lOkAH paritrAsyantE?


anantaraM tasyArOhaNasamaya upasthitE sa sthiracEtA yirUzAlamaM prati yAtrAM karttuM nizcityAgrE dUtAn prESayAmAsa|


phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt;