tataH paraM yIzustESAM bhajanabhavana upadizan rAjyasya susaMvAdaM pracArayan lOkAnAM yasya ya AmayO yA ca pIPAsIt, tAn zamayan zamayaMzca sarvvANi nagarANi grAmAMzca babhrAma|
लूका 13:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa yirUzAlamnagaraM prati yAtrAM kRtvA nagarE nagarE grAmE grAmE samupadizan jagAma| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स यिरूशालम्नगरं प्रति यात्रां कृत्वा नगरे नगरे ग्रामे ग्रामे समुपदिशन् जगाम। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স যিৰূশালম্নগৰং প্ৰতি যাত্ৰাং কৃৎৱা নগৰে নগৰে গ্ৰামে গ্ৰামে সমুপদিশন্ জগাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স যিরূশালম্নগরং প্রতি যাত্রাং কৃৎৱা নগরে নগরে গ্রামে গ্রামে সমুপদিশন্ জগাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ယိရူၑာလမ္နဂရံ ပြတိ ယာတြာံ ကၖတွာ နဂရေ နဂရေ ဂြာမေ ဂြာမေ သမုပဒိၑန် ဇဂါမ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ યિરૂશાલમ્નગરં પ્રતિ યાત્રાં કૃત્વા નગરે નગરે ગ્રામે ગ્રામે સમુપદિશન્ જગામ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa yirUzAlamnagaraM prati yAtrAM kRtvA nagare nagare grAme grAme samupadizan jagAma| |
tataH paraM yIzustESAM bhajanabhavana upadizan rAjyasya susaMvAdaM pracArayan lOkAnAM yasya ya AmayO yA ca pIPAsIt, tAn zamayan zamayaMzca sarvvANi nagarANi grAmAMzca babhrAma|
anantaraM tasyArOhaNasamaya upasthitE sa sthiracEtA yirUzAlamaM prati yAtrAM karttuM nizcityAgrE dUtAn prESayAmAsa|
phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt;