EtE vidyamAnajanAH kai rmayOpamIyantE? yE bAlakA haTTa upavizya svaM svaM bandhumAhUya vadanti,
लूका 13:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script punaH kathayAmAsa, Izvarasya rAjyaM kasya sadRzaM vadiSyAmi? yat kiNvaM kAcit strI gRhItvA drONatrayaparimitagOdhUmacUrNESu sthApayAmAsa, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पुनः कथयामास, ईश्वरस्य राज्यं कस्य सदृशं वदिष्यामि? यत् किण्वं काचित् स्त्री गृहीत्वा द्रोणत्रयपरिमितगोधूमचूर्णेषु स्थापयामास, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পুনঃ কথযামাস, ঈশ্ৱৰস্য ৰাজ্যং কস্য সদৃশং ৱদিষ্যামি? যৎ কিণ্ৱং কাচিৎ স্ত্ৰী গৃহীৎৱা দ্ৰোণত্ৰযপৰিমিতগোধূমচূৰ্ণেষু স্থাপযামাস, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পুনঃ কথযামাস, ঈশ্ৱরস্য রাজ্যং কস্য সদৃশং ৱদিষ্যামি? যৎ কিণ্ৱং কাচিৎ স্ত্রী গৃহীৎৱা দ্রোণত্রযপরিমিতগোধূমচূর্ণেষু স্থাপযামাস, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပုနး ကထယာမာသ, ဤၑွရသျ ရာဇျံ ကသျ သဒၖၑံ ဝဒိၐျာမိ? ယတ် ကိဏွံ ကာစိတ် သ္တြီ ဂၖဟီတွာ ဒြောဏတြယပရိမိတဂေါဓူမစူရ္ဏေၐု သ္ထာပယာမာသ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પુનઃ કથયામાસ, ઈશ્વરસ્ય રાજ્યં કસ્ય સદૃશં વદિષ્યામિ? યત્ કિણ્વં કાચિત્ સ્ત્રી ગૃહીત્વા દ્રોણત્રયપરિમિતગોધૂમચૂર્ણેષુ સ્થાપયામાસ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script punaH kathayAmAsa, Izvarasya rAjyaM kasya sadRzaM vadiSyAmi? yat kiNvaM kAcit strI gRhItvA droNatrayaparimitagodhUmacUrNeSu sthApayAmAsa, |
EtE vidyamAnajanAH kai rmayOpamIyantE? yE bAlakA haTTa upavizya svaM svaM bandhumAhUya vadanti,
anantaraM sOparAmEkAM dRSTAntakathAmupasthApya tEbhyaH kathayAmAsa; svargIyarAjyaM tAdRzEna kEnacid gRhasthEnOpamIyatE, yEna svIyakSEtrE prazastabIjAnyaupyanta|
tataH kramENa tat sarvvagOdhUmacUrNaM vyApnOti, tasya kiNvasya tulyam Izvarasya rAjyaM|