ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 13:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anantaraM sOvadad Izvarasya rAjyaM kasya sadRzaM? kEna tadupamAsyAmi?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अनन्तरं सोवदद् ईश्वरस्य राज्यं कस्य सदृशं? केन तदुपमास्यामि?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অনন্তৰং সোৱদদ্ ঈশ্ৱৰস্য ৰাজ্যং কস্য সদৃশং? কেন তদুপমাস্যামি?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অনন্তরং সোৱদদ্ ঈশ্ৱরস্য রাজ্যং কস্য সদৃশং? কেন তদুপমাস্যামি?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနန္တရံ သောဝဒဒ် ဤၑွရသျ ရာဇျံ ကသျ သဒၖၑံ? ကေန တဒုပမာသျာမိ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનન્તરં સોવદદ્ ઈશ્વરસ્ય રાજ્યં કસ્ય સદૃશં? કેન તદુપમાસ્યામિ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anantaraM sovadad Izvarasya rAjyaM kasya sadRzaM? kena tadupamAsyAmi?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 13:18
8 अन्तरसन्दर्भाः  

anantaraM sOparAmEkAM dRSTAntakathAmupasthApya tEbhyaH kathayAmAsa; svargIyarAjyaM tAdRzEna kEnacid gRhasthEnOpamIyatE, yEna svIyakSEtrE prazastabIjAnyaupyanta|


anantaraM sa kathitavAn EkO lOkaH kSEtrE bIjAnyuptvA


punaH kathayAmAsa, Izvarasya rAjyaM kasya sadRzaM vadiSyAmi? yat kiNvaM kAcit strI gRhItvA drONatrayaparimitagOdhUmacUrNESu sthApayAmAsa,


ata Etasmin pazya tasmin vA pazya, iti vAkyaM lOkA vaktuM na zakSyanti, Izvarasya rAjatvaM yuSmAkam antarEvAstE|


atha prabhuH kathayAmAsa, idAnIntanajanAn kEnOpamAmi? tE kasya sadRzAH?