anantaraM sOparAmEkAM dRSTAntakathAmupasthApya tEbhyaH kathayAmAsa; svargIyarAjyaM tAdRzEna kEnacid gRhasthEnOpamIyatE, yEna svIyakSEtrE prazastabIjAnyaupyanta|
लूका 13:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM sOvadad Izvarasya rAjyaM kasya sadRzaM? kEna tadupamAsyAmi? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं सोवदद् ईश्वरस्य राज्यं कस्य सदृशं? केन तदुपमास्यामि? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং সোৱদদ্ ঈশ্ৱৰস্য ৰাজ্যং কস্য সদৃশং? কেন তদুপমাস্যামি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং সোৱদদ্ ঈশ্ৱরস্য রাজ্যং কস্য সদৃশং? কেন তদুপমাস্যামি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ သောဝဒဒ် ဤၑွရသျ ရာဇျံ ကသျ သဒၖၑံ? ကေန တဒုပမာသျာမိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં સોવદદ્ ઈશ્વરસ્ય રાજ્યં કસ્ય સદૃશં? કેન તદુપમાસ્યામિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM sovadad Izvarasya rAjyaM kasya sadRzaM? kena tadupamAsyAmi? |
anantaraM sOparAmEkAM dRSTAntakathAmupasthApya tEbhyaH kathayAmAsa; svargIyarAjyaM tAdRzEna kEnacid gRhasthEnOpamIyatE, yEna svIyakSEtrE prazastabIjAnyaupyanta|
punaH kathayAmAsa, Izvarasya rAjyaM kasya sadRzaM vadiSyAmi? yat kiNvaM kAcit strI gRhItvA drONatrayaparimitagOdhUmacUrNESu sthApayAmAsa,
ata Etasmin pazya tasmin vA pazya, iti vAkyaM lOkA vaktuM na zakSyanti, Izvarasya rAjatvaM yuSmAkam antarEvAstE|