dvau caTakau kimEkatAmramudrayA na vikrIyEtE? tathApi yuSmattAtAnumatiM vinA tESAmEkOpi bhuvi na patati|
लूका 12:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script panjca caTakapakSiNaH kiM dvAbhyAM tAmrakhaNPAbhyAM na vikrIyantE? tathApIzvarastESAm Ekamapi na vismarati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पञ्च चटकपक्षिणः किं द्वाभ्यां ताम्रखण्डाभ्यां न विक्रीयन्ते? तथापीश्वरस्तेषाम् एकमपि न विस्मरति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পঞ্চ চটকপক্ষিণঃ কিং দ্ৱাভ্যাং তাম্ৰখণ্ডাভ্যাং ন ৱিক্ৰীযন্তে? তথাপীশ্ৱৰস্তেষাম্ একমপি ন ৱিস্মৰতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পঞ্চ চটকপক্ষিণঃ কিং দ্ৱাভ্যাং তাম্রখণ্ডাভ্যাং ন ৱিক্রীযন্তে? তথাপীশ্ৱরস্তেষাম্ একমপি ন ৱিস্মরতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပဉ္စ စဋကပက္ၐိဏး ကိံ ဒွါဘျာံ တာမြခဏ္ဍာဘျာံ န ဝိကြီယန္တေ? တထာပီၑွရသ္တေၐာမ် ဧကမပိ န ဝိသ္မရတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પઞ્ચ ચટકપક્ષિણઃ કિં દ્વાભ્યાં તામ્રખણ્ડાભ્યાં ન વિક્રીયન્તે? તથાપીશ્વરસ્તેષામ્ એકમપિ ન વિસ્મરતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script paJca caTakapakSiNaH kiM dvAbhyAM tAmrakhaNDAbhyAM na vikrIyante? tathApIzvarasteSAm ekamapi na vismarati| |
dvau caTakau kimEkatAmramudrayA na vikrIyEtE? tathApi yuSmattAtAnumatiM vinA tESAmEkOpi bhuvi na patati|
kAkapakSiNAM kAryyaM vicArayata, tE na vapanti zasyAni ca na chindanti, tESAM bhANPAgArANi na santi kOSAzca na santi, tathApIzvarastEbhyO bhakSyANi dadAti, yUyaM pakSibhyaH zrESThatarA na kiM?
anyacca kAmpilapuSpaM kathaM varddhatE tadApi vicArayata, tat kanjcana zramaM na karOti tantUMzca na janayati kintu yuSmabhyaM yathArthaM kathayAmi sulEmAn bahvaizvaryyAnvitOpi puSpasyAsya sadRzO vibhUSitO nAsIt|