ahaM pRthivyAm anaikyarUpaM vahni nikSEptum AgatOsmi, sa cEd idAnImEva prajvalati tatra mama kA cintA?
लूका 12:51 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script mElanaM karttuM jagad AgatOsmi yUyaM kimitthaM bOdhadhvE? yuSmAn vadAmi na tathA, kintvahaM mElanAbhAvaM karttuMm AgatOsmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मेलनं कर्त्तुं जगद् आगतोस्मि यूयं किमित्थं बोधध्वे? युष्मान् वदामि न तथा, किन्त्वहं मेलनाभावं कर्त्तुंम् आगतोस्मि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মেলনং কৰ্ত্তুং জগদ্ আগতোস্মি যূযং কিমিত্থং বোধধ্ৱে? যুষ্মান্ ৱদামি ন তথা, কিন্ত্ৱহং মেলনাভাৱং কৰ্ত্তুংম্ আগতোস্মি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মেলনং কর্ত্তুং জগদ্ আগতোস্মি যূযং কিমিত্থং বোধধ্ৱে? যুষ্মান্ ৱদামি ন তথা, কিন্ত্ৱহং মেলনাভাৱং কর্ত্তুংম্ আগতোস্মি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မေလနံ ကရ္တ္တုံ ဇဂဒ် အာဂတောသ္မိ ယူယံ ကိမိတ္ထံ ဗောဓဓွေ? ယုၐ္မာန် ဝဒါမိ န တထာ, ကိန္တွဟံ မေလနာဘာဝံ ကရ္တ္တုံမ် အာဂတောသ္မိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મેલનં કર્ત્તું જગદ્ આગતોસ્મિ યૂયં કિમિત્થં બોધધ્વે? યુષ્માન્ વદામિ ન તથા, કિન્ત્વહં મેલનાભાવં કર્ત્તુંમ્ આગતોસ્મિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script melanaM karttuM jagad Agatosmi yUyaM kimitthaM bodhadhve? yuSmAn vadAmi na tathA, kintvahaM melanAbhAvaM karttuMm Agatosmi| |
ahaM pRthivyAm anaikyarUpaM vahni nikSEptum AgatOsmi, sa cEd idAnImEva prajvalati tatra mama kA cintA?
yasmAdEtatkAlamArabhya EkatrasthaparijanAnAM madhyE panjcajanAH pRthag bhUtvA trayO janA dvayOrjanayOH pratikUlA dvau janau ca trayANAM janAnAM pratikUlau bhaviSyanti|
EtAdRzyAM kathAyAM kathitAyAM satyAM yihUdinaH parasparaM bahuvicAraM kurvvantO gatavantaH|