लूका 12:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM yuSmAn yathArthaM vadAmi sa taM nijasarvvasvasyAdhipatiM kariSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अहं युष्मान् यथार्थं वदामि स तं निजसर्व्वस्वस्याधिपतिं करिष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং যুষ্মান্ যথাৰ্থং ৱদামি স তং নিজসৰ্ৱ্ৱস্ৱস্যাধিপতিং কৰিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং যুষ্মান্ যথার্থং ৱদামি স তং নিজসর্ৱ্ৱস্ৱস্যাধিপতিং করিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ ယုၐ္မာန် ယထာရ္ထံ ဝဒါမိ သ တံ နိဇသရွွသွသျာဓိပတိံ ကရိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં યુષ્માન્ યથાર્થં વદામિ સ તં નિજસર્વ્વસ્વસ્યાધિપતિં કરિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM yuSmAn yathArthaM vadAmi sa taM nijasarvvasvasyAdhipatiM kariSyati| |
tadAnIM tasya prabhustamuvAca, hE uttama vizvAsya dAsa, tvaM dhanyOsi, stOkEna vizvAsyO jAtaH, tasmAt tvAM bahuvittAdhipaM karOmi, tvaM svaprabhOH sukhasya bhAgI bhava|
kintu prabhurvilambEnAgamiSyati, iti vicintya sa dAsO yadi tadanyadAsIdAsAn praharttum bhOktuM pAtuM maditunjca prArabhatE,
tvaM yad dhanI bhavEstadarthaM mattO vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzEta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavEt tadarthaM cakSurlEpanAyAnjjanaM mattaH krINIhIti mama mantraNA|