kutra yAmE stEna AgamiSyatIti cEd gRhasthO jnjAtum azakSyat, tarhi jAgaritvA taM sandhiM karttitum avArayiSyat tad jAnIta|
लूका 12:38 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadi dvitIyE tRtIyE vA praharE samAgatya tathaiva pazyati, tarhi taEva dAsA dhanyAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यदि द्वितीये तृतीये वा प्रहरे समागत्य तथैव पश्यति, तर्हि तएव दासा धन्याः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদি দ্ৱিতীযে তৃতীযে ৱা প্ৰহৰে সমাগত্য তথৈৱ পশ্যতি, তৰ্হি তএৱ দাসা ধন্যাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদি দ্ৱিতীযে তৃতীযে ৱা প্রহরে সমাগত্য তথৈৱ পশ্যতি, তর্হি তএৱ দাসা ধন্যাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒိ ဒွိတီယေ တၖတီယေ ဝါ ပြဟရေ သမာဂတျ တထဲဝ ပၑျတိ, တရှိ တဧဝ ဒါသာ ဓနျား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદિ દ્વિતીયે તૃતીયે વા પ્રહરે સમાગત્ય તથૈવ પશ્યતિ, તર્હિ તએવ દાસા ધન્યાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yadi dvitIye tRtIye vA prahare samAgatya tathaiva pazyati, tarhi taeva dAsA dhanyAH| |
kutra yAmE stEna AgamiSyatIti cEd gRhasthO jnjAtum azakSyat, tarhi jAgaritvA taM sandhiM karttitum avArayiSyat tad jAnIta|
anantaram arddharAtrE pazyata vara Agacchati, taM sAkSAt karttuM bahiryAtEti janaravAt
aparanjca kasmin kSaNE caurA AgamiSyanti iti yadi gRhapati rjnjAtuM zaknOti tadAvazyaM jAgran nijagRhE sandhiM karttayituM vArayati yUyamEtad vitta|