लूका 12:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script jagatO dEvArccakA EtAni sarvvANi cESTanatE; ESu vastuSu yuSmAkaM prayOjanamAstE iti yuSmAkaM pitA jAnAti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari जगतो देवार्च्चका एतानि सर्व्वाणि चेष्टनते; एषु वस्तुषु युष्माकं प्रयोजनमास्ते इति युष्माकं पिता जानाति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script জগতো দেৱাৰ্চ্চকা এতানি সৰ্ৱ্ৱাণি চেষ্টনতে; এষু ৱস্তুষু যুষ্মাকং প্ৰযোজনমাস্তে ইতি যুষ্মাকং পিতা জানাতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script জগতো দেৱার্চ্চকা এতানি সর্ৱ্ৱাণি চেষ্টনতে; এষু ৱস্তুষু যুষ্মাকং প্রযোজনমাস্তে ইতি যুষ্মাকং পিতা জানাতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဇဂတော ဒေဝါရ္စ္စကာ ဧတာနိ သရွွာဏိ စေၐ္ဋနတေ; ဧၐု ဝသ္တုၐု ယုၐ္မာကံ ပြယောဇနမာသ္တေ ဣတိ ယုၐ္မာကံ ပိတာ ဇာနာတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script જગતો દેવાર્ચ્ચકા એતાનિ સર્વ્વાણિ ચેષ્ટનતે; એષુ વસ્તુષુ યુષ્માકં પ્રયોજનમાસ્તે ઇતિ યુષ્માકં પિતા જાનાતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script jagato devArccakA etAni sarvvANi ceSTanate; eSu vastuSu yuSmAkaM prayojanamAste iti yuSmAkaM pitA jAnAti| |
tadvad EtESAM kSudraprAEिnAm EkOpi nazyatIti yuSmAkaM svargasthapitu rnAbhimatam|
aparaM yUyaM yadi kEvalaM svIyabhrAtRtvEna namata, tarhi kiM mahat karmma kurutha? caNPAlA api tAdRzaM kiM na kurvvanti?
sAvadhAnA bhavata, manujAn darzayituM tESAM gOcarE dharmmakarmma mA kuruta, tathA kRtE yuSmAkaM svargasthapituH sakAzAt kinjcana phalaM na prApsyatha|
yasmAt dEvArccakA apIti cESTantE; EtESu dravyESu prayOjanamastIti yuSmAkaM svargasthaH pitA jAnAti|
yUyaM tESAmiva mA kuruta, yasmAt yuSmAkaM yad yat prayOjanaM yAcanAtaH prAgEva yuSmAkaM pitA tat jAnAti|
ataEva kiM khAdiSyAmaH? kiM paridhAsyAmaH? EtadarthaM mA cESTadhvaM mA saMdigdhvanjca|
ataEvEzvarasya rAjyArthaM sacESTA bhavata tathA kRtE sarvvANyEtAni dravyANi yuSmabhyaM pradAyiSyantE|
hE kSudramESavraja yUyaM mA bhaiSTa yuSmabhyaM rAjyaM dAtuM yuSmAkaM pituH sammatirasti|
tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpE UrddhvagamanaM na karOmi kintu yO mama yuSmAkanjca pitA mama yuSmAkanjcEzvarastasya nikaTa UrddhvagamanaM karttum udyatOsmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jnjApaya|
yuSmAn ahaM prabhunEdaM bravImyAdizAmi ca, anyE bhinnajAtIyA iva yUyaM pUna rmAcarata|
yE ca bhinnajAtIyA lOkA IzvaraM na jAnanti ta iva tat kAmAbhilASasyAdhInaM na karOtu|