yadahaM yuSmAn tamasi vacmi tad yuSmAbhirdIptau kathyatAM; karNAbhyAM yat zrUyatE tad gEhOpari pracAryyatAM|
लूका 12:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script andhakArE tiSThanatO yAH kathA akathayata tAH sarvvAH kathA dIptau zrOSyantE nirjanE karNE ca yadakathayata gRhapRSThAt tat pracArayiSyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अन्धकारे तिष्ठनतो याः कथा अकथयत ताः सर्व्वाः कथा दीप्तौ श्रोष्यन्ते निर्जने कर्णे च यदकथयत गृहपृष्ठात् तत् प्रचारयिष्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অন্ধকাৰে তিষ্ঠনতো যাঃ কথা অকথযত তাঃ সৰ্ৱ্ৱাঃ কথা দীপ্তৌ শ্ৰোষ্যন্তে নিৰ্জনে কৰ্ণে চ যদকথযত গৃহপৃষ্ঠাৎ তৎ প্ৰচাৰযিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অন্ধকারে তিষ্ঠনতো যাঃ কথা অকথযত তাঃ সর্ৱ্ৱাঃ কথা দীপ্তৌ শ্রোষ্যন্তে নির্জনে কর্ণে চ যদকথযত গৃহপৃষ্ঠাৎ তৎ প্রচারযিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အန္ဓကာရေ တိၐ္ဌနတော ယား ကထာ အကထယတ တား သရွွား ကထာ ဒီပ္တော် ၑြောၐျန္တေ နိရ္ဇနေ ကရ္ဏေ စ ယဒကထယတ ဂၖဟပၖၐ္ဌာတ် တတ် ပြစာရယိၐျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અન્ધકારે તિષ્ઠનતો યાઃ કથા અકથયત તાઃ સર્વ્વાઃ કથા દીપ્તૌ શ્રોષ્યન્તે નિર્જને કર્ણે ચ યદકથયત ગૃહપૃષ્ઠાત્ તત્ પ્રચારયિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script andhakAre tiSThanato yAH kathA akathayata tAH sarvvAH kathA dIptau zroSyante nirjane karNe ca yadakathayata gRhapRSThAt tat pracArayiSyate| |
yadahaM yuSmAn tamasi vacmi tad yuSmAbhirdIptau kathyatAM; karNAbhyAM yat zrUyatE tad gEhOpari pracAryyatAM|
kintvahaM yuSmAn vadAmi, manujA yAvantyAlasyavacAMsi vadanti, vicAradinE taduttaramavazyaM dAtavyaM,