atha sa ziSyEbhyaH kathayAmAsa, yuSmAnahaM vadAmi, kiM khAdiSyAmaH? kiM paridhAsyAmaH? ityuktvA jIvanasya zarIrasya cArthaM cintAM mA kArSTa|
लूका 12:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script bhakSyAjjIvanaM bhUSaNAccharIranjca zrESThaM bhavati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari भक्ष्याज्जीवनं भूषणाच्छरीरञ्च श्रेष्ठं भवति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ভক্ষ্যাজ্জীৱনং ভূষণাচ্ছৰীৰঞ্চ শ্ৰেষ্ঠং ভৱতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ভক্ষ্যাজ্জীৱনং ভূষণাচ্ছরীরঞ্চ শ্রেষ্ঠং ভৱতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဘက္ၐျာဇ္ဇီဝနံ ဘူၐဏာစ္ဆရီရဉ္စ ၑြေၐ္ဌံ ဘဝတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ભક્ષ્યાજ્જીવનં ભૂષણાચ્છરીરઞ્ચ શ્રેષ્ઠં ભવતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bhakSyAjjIvanaM bhUSaNAccharIraJca zreSThaM bhavati| |
atha sa ziSyEbhyaH kathayAmAsa, yuSmAnahaM vadAmi, kiM khAdiSyAmaH? kiM paridhAsyAmaH? ityuktvA jIvanasya zarIrasya cArthaM cintAM mA kArSTa|
kAkapakSiNAM kAryyaM vicArayata, tE na vapanti zasyAni ca na chindanti, tESAM bhANPAgArANi na santi kOSAzca na santi, tathApIzvarastEbhyO bhakSyANi dadAti, yUyaM pakSibhyaH zrESThatarA na kiM?
sarvvESu lOkESu yathESTaM bhuktavatsu pOtasthan gOdhUmAn jaladhau nikSipya taiH pOtasya bhArO laghUkRtaH|