ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 12:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

bhakSyAjjIvanaM bhUSaNAccharIranjca zrESThaM bhavati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

भक्ष्याज्जीवनं भूषणाच्छरीरञ्च श्रेष्ठं भवति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ভক্ষ্যাজ্জীৱনং ভূষণাচ্ছৰীৰঞ্চ শ্ৰেষ্ঠং ভৱতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ভক্ষ্যাজ্জীৱনং ভূষণাচ্ছরীরঞ্চ শ্রেষ্ঠং ভৱতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဘက္ၐျာဇ္ဇီဝနံ ဘူၐဏာစ္ဆရီရဉ္စ ၑြေၐ္ဌံ ဘဝတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ભક્ષ્યાજ્જીવનં ભૂષણાચ્છરીરઞ્ચ શ્રેષ્ઠં ભવતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

bhakSyAjjIvanaM bhUSaNAccharIraJca zreSThaM bhavati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 12:23
9 अन्तरसन्दर्भाः  

atha sa ziSyEbhyaH kathayAmAsa, yuSmAnahaM vadAmi, kiM khAdiSyAmaH? kiM paridhAsyAmaH? ityuktvA jIvanasya zarIrasya cArthaM cintAM mA kArSTa|


kAkapakSiNAM kAryyaM vicArayata, tE na vapanti zasyAni ca na chindanti, tESAM bhANPAgArANi na santi kOSAzca na santi, tathApIzvarastEbhyO bhakSyANi dadAti, yUyaM pakSibhyaH zrESThatarA na kiM?


sarvvESu lOkESu yathESTaM bhuktavatsu pOtasthan gOdhUmAn jaladhau nikSipya taiH pOtasya bhArO laghUkRtaH|