atOhEtO ryanna prakAzayiSyatE tAdRg lukkAyitaM kimapi vastu nAsti; yad vyaktaM na bhaviSyati tAdRzaM guptaM kimapi vastu nAsti|
लूका 12:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO yanna prakAzayiSyatE tadAcchannaM vastu kimapi nAsti; tathA yanna jnjAsyatE tad guptaM vastu kimapi nAsti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतो यन्न प्रकाशयिष्यते तदाच्छन्नं वस्तु किमपि नास्ति; तथा यन्न ज्ञास्यते तद् गुप्तं वस्तु किमपि नास्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতো যন্ন প্ৰকাশযিষ্যতে তদাচ্ছন্নং ৱস্তু কিমপি নাস্তি; তথা যন্ন জ্ঞাস্যতে তদ্ গুপ্তং ৱস্তু কিমপি নাস্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতো যন্ন প্রকাশযিষ্যতে তদাচ্ছন্নং ৱস্তু কিমপি নাস্তি; তথা যন্ন জ্ঞাস্যতে তদ্ গুপ্তং ৱস্তু কিমপি নাস্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော ယန္န ပြကာၑယိၐျတေ တဒါစ္ဆန္နံ ဝသ္တု ကိမပိ နာသ္တိ; တထာ ယန္န ဇ္ဉာသျတေ တဒ် ဂုပ္တံ ဝသ္တု ကိမပိ နာသ္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતો યન્ન પ્રકાશયિષ્યતે તદાચ્છન્નં વસ્તુ કિમપિ નાસ્તિ; તથા યન્ન જ્ઞાસ્યતે તદ્ ગુપ્તં વસ્તુ કિમપિ નાસ્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yato yanna prakAzayiSyate tadAcchannaM vastu kimapi nAsti; tathA yanna jJAsyate tad guptaM vastu kimapi nAsti| |
atOhEtO ryanna prakAzayiSyatE tAdRg lukkAyitaM kimapi vastu nAsti; yad vyaktaM na bhaviSyati tAdRzaM guptaM kimapi vastu nAsti|
yanna prakAzayiSyatE tAdRg aprakAzitaM vastu kimapi nAsti yacca na suvyaktaM pracArayiSyatE tAdRg gRptaM vastu kimapi nAsti|
yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|
ata upayuktasamayAt pUrvvam arthataH prabhOrAgamanAt pUrvvaM yuSmAbhi rvicArO na kriyatAM| prabhurAgatya timirENa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd Ekaikasya prazaMsA bhaviSyati|
yasmAt zarIrAvasthAyAm EkaikEna kRtAnAM karmmaNAM zubhAzubhaphalaprAptayE sarvvaismAbhiH khrISTasya vicArAsanasammukha upasthAtavyaM|