ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 12:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anyacca yaH kazcin manujasutasya nindAbhAvEna kAnjcit kathAM kathayati tasya tatpApasya mOcanaM bhaviSyati kintu yadi kazcit pavitram AtmAnaM nindati tarhi tasya tatpApasya mOcanaM na bhaviSyati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अन्यच्च यः कश्चिन् मनुजसुतस्य निन्दाभावेन काञ्चित् कथां कथयति तस्य तत्पापस्य मोचनं भविष्यति किन्तु यदि कश्चित् पवित्रम् आत्मानं निन्दति तर्हि तस्य तत्पापस्य मोचनं न भविष्यति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অন্যচ্চ যঃ কশ্চিন্ মনুজসুতস্য নিন্দাভাৱেন কাঞ্চিৎ কথাং কথযতি তস্য তৎপাপস্য মোচনং ভৱিষ্যতি কিন্তু যদি কশ্চিৎ পৱিত্ৰম্ আত্মানং নিন্দতি তৰ্হি তস্য তৎপাপস্য মোচনং ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অন্যচ্চ যঃ কশ্চিন্ মনুজসুতস্য নিন্দাভাৱেন কাঞ্চিৎ কথাং কথযতি তস্য তৎপাপস্য মোচনং ভৱিষ্যতি কিন্তু যদি কশ্চিৎ পৱিত্রম্ আত্মানং নিন্দতি তর্হি তস্য তৎপাপস্য মোচনং ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနျစ္စ ယး ကၑ္စိန် မနုဇသုတသျ နိန္ဒာဘာဝေန ကာဉ္စိတ် ကထာံ ကထယတိ တသျ တတ္ပာပသျ မောစနံ ဘဝိၐျတိ ကိန္တု ယဒိ ကၑ္စိတ် ပဝိတြမ် အာတ္မာနံ နိန္ဒတိ တရှိ တသျ တတ္ပာပသျ မောစနံ န ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અન્યચ્ચ યઃ કશ્ચિન્ મનુજસુતસ્ય નિન્દાભાવેન કાઞ્ચિત્ કથાં કથયતિ તસ્ય તત્પાપસ્ય મોચનં ભવિષ્યતિ કિન્તુ યદિ કશ્ચિત્ પવિત્રમ્ આત્માનં નિન્દતિ તર્હિ તસ્ય તત્પાપસ્ય મોચનં ન ભવિષ્યતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anyacca yaH kazcin manujasutasya nindAbhAvena kAJcit kathAM kathayati tasya tatpApasya mocanaM bhaviSyati kintu yadi kazcit pavitram AtmAnaM nindati tarhi tasya tatpApasya mocanaM na bhaviSyati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 12:10
7 अन्तरसन्दर्भाः  

tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yat karmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|


yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tEna vizvAsyO 'manyE paricArakatvE nyayujyE ca| tad avizvAsAcaraNam ajnjAnEna mayA kRtamiti hEtOrahaM tEnAnukampitO'bhavaM|


kazcid yadi svabhrAtaram amRtyujanakaM pApaM kurvvantaM pazyati tarhi sa prArthanAM karOtu tEnEzvarastasmai jIvanaM dAsyati, arthatO mRtyujanakaM pApaM yEna nAkAritasmai| kintu mRtyujanakam EkaM pApam AstE tadadhi tEna prArthanA kriyatAmityahaM na vadAmi|