tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yat karmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|
लूका 12:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anyacca yaH kazcin manujasutasya nindAbhAvEna kAnjcit kathAM kathayati tasya tatpApasya mOcanaM bhaviSyati kintu yadi kazcit pavitram AtmAnaM nindati tarhi tasya tatpApasya mOcanaM na bhaviSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अन्यच्च यः कश्चिन् मनुजसुतस्य निन्दाभावेन काञ्चित् कथां कथयति तस्य तत्पापस्य मोचनं भविष्यति किन्तु यदि कश्चित् पवित्रम् आत्मानं निन्दति तर्हि तस्य तत्पापस्य मोचनं न भविष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অন্যচ্চ যঃ কশ্চিন্ মনুজসুতস্য নিন্দাভাৱেন কাঞ্চিৎ কথাং কথযতি তস্য তৎপাপস্য মোচনং ভৱিষ্যতি কিন্তু যদি কশ্চিৎ পৱিত্ৰম্ আত্মানং নিন্দতি তৰ্হি তস্য তৎপাপস্য মোচনং ন ভৱিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অন্যচ্চ যঃ কশ্চিন্ মনুজসুতস্য নিন্দাভাৱেন কাঞ্চিৎ কথাং কথযতি তস্য তৎপাপস্য মোচনং ভৱিষ্যতি কিন্তু যদি কশ্চিৎ পৱিত্রম্ আত্মানং নিন্দতি তর্হি তস্য তৎপাপস্য মোচনং ন ভৱিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနျစ္စ ယး ကၑ္စိန် မနုဇသုတသျ နိန္ဒာဘာဝေန ကာဉ္စိတ် ကထာံ ကထယတိ တသျ တတ္ပာပသျ မောစနံ ဘဝိၐျတိ ကိန္တု ယဒိ ကၑ္စိတ် ပဝိတြမ် အာတ္မာနံ နိန္ဒတိ တရှိ တသျ တတ္ပာပသျ မောစနံ န ဘဝိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અન્યચ્ચ યઃ કશ્ચિન્ મનુજસુતસ્ય નિન્દાભાવેન કાઞ્ચિત્ કથાં કથયતિ તસ્ય તત્પાપસ્ય મોચનં ભવિષ્યતિ કિન્તુ યદિ કશ્ચિત્ પવિત્રમ્ આત્માનં નિન્દતિ તર્હિ તસ્ય તત્પાપસ્ય મોચનં ન ભવિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anyacca yaH kazcin manujasutasya nindAbhAvena kAJcit kathAM kathayati tasya tatpApasya mocanaM bhaviSyati kintu yadi kazcit pavitram AtmAnaM nindati tarhi tasya tatpApasya mocanaM na bhaviSyati| |
tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yat karmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|
yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tEna vizvAsyO 'manyE paricArakatvE nyayujyE ca| tad avizvAsAcaraNam ajnjAnEna mayA kRtamiti hEtOrahaM tEnAnukampitO'bhavaM|
kazcid yadi svabhrAtaram amRtyujanakaM pApaM kurvvantaM pazyati tarhi sa prArthanAM karOtu tEnEzvarastasmai jIvanaM dAsyati, arthatO mRtyujanakaM pApaM yEna nAkAritasmai| kintu mRtyujanakam EkaM pApam AstE tadadhi tEna prArthanA kriyatAmityahaM na vadAmi|