hA hA vyavasthapakA yUyaM jnjAnasya kunjcikAM hRtvA svayaM na praviSTA yE pravESTunjca prayAsinastAnapi pravESTuM vAritavantaH|
लूका 11:53 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM kathAkathanAd adhyApakAH phirUzinazca satarkAH अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इत्थं कथाकथनाद् अध्यापकाः फिरूशिनश्च सतर्काः সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং কথাকথনাদ্ অধ্যাপকাঃ ফিৰূশিনশ্চ সতৰ্কাঃ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং কথাকথনাদ্ অধ্যাপকাঃ ফিরূশিনশ্চ সতর্কাঃ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ ကထာကထနာဒ် အဓျာပကား ဖိရူၑိနၑ္စ သတရ္ကား સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં કથાકથનાદ્ અધ્યાપકાઃ ફિરૂશિનશ્ચ સતર્કાઃ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM kathAkathanAd adhyApakAH phirUzinazca satarkAH |
hA hA vyavasthapakA yUyaM jnjAnasya kunjcikAM hRtvA svayaM na praviSTA yE pravESTunjca prayAsinastAnapi pravESTuM vAritavantaH|
santastamapavadituM tasya kathAyA dOSaM dharttamicchantO nAnAkhyAnakathanAya taM pravarttayituM kOpayitunjca prArEbhirE|
ataEva taM prati satarkAH santaH kathaM tadvAkyadOSaM dhRtvA taM dEzAdhipasya sAdhuvEzadhAriNazcarAn tasya samIpE prESayAmAsuH|
aparanjca zmazAnAdutthAnAnaggIkAriNAM sidUkinAM kiyantO janA Agatya taM papracchuH,
nAsaratIyayIzO rnAmnO viruddhaM nAnAprakArapratikUlAcaraNam ucitam ityahaM manasi yathArthaM vijnjAya
aparaM tat kutsitaM nAcarati, AtmacESTAM na kurutE sahasA na krudhyati parAniSTaM na cintayati,
atO hEtOstvaM yathArabdhavAn tathaiva karinthinAM madhyE'pi tad dAnagrahaNaM sAdhayEti yuSmAn adhi vayaM tItaM prArthayAmahi|