लूका 11:52 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hA hA vyavasthapakA yUyaM jnjAnasya kunjcikAM hRtvA svayaM na praviSTA yE pravESTunjca prayAsinastAnapi pravESTuM vAritavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हा हा व्यवस्थपका यूयं ज्ञानस्य कुञ्चिकां हृत्वा स्वयं न प्रविष्टा ये प्रवेष्टुञ्च प्रयासिनस्तानपि प्रवेष्टुं वारितवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হা হা ৱ্যৱস্থপকা যূযং জ্ঞানস্য কুঞ্চিকাং হৃৎৱা স্ৱযং ন প্ৰৱিষ্টা যে প্ৰৱেষ্টুঞ্চ প্ৰযাসিনস্তানপি প্ৰৱেষ্টুং ৱাৰিতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হা হা ৱ্যৱস্থপকা যূযং জ্ঞানস্য কুঞ্চিকাং হৃৎৱা স্ৱযং ন প্রৱিষ্টা যে প্রৱেষ্টুঞ্চ প্রযাসিনস্তানপি প্রৱেষ্টুং ৱারিতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟာ ဟာ ဝျဝသ္ထပကာ ယူယံ ဇ္ဉာနသျ ကုဉ္စိကာံ ဟၖတွာ သွယံ န ပြဝိၐ္ဋာ ယေ ပြဝေၐ္ဋုဉ္စ ပြယာသိနသ္တာနပိ ပြဝေၐ္ဋုံ ဝါရိတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હા હા વ્યવસ્થપકા યૂયં જ્ઞાનસ્ય કુઞ્ચિકાં હૃત્વા સ્વયં ન પ્રવિષ્ટા યે પ્રવેષ્ટુઞ્ચ પ્રયાસિનસ્તાનપિ પ્રવેષ્ટું વારિતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script hA hA vyavasthapakA yUyaM jJAnasya kuJcikAM hRtvA svayaM na praviSTA ye praveSTuJca prayAsinastAnapi praveSTuM vAritavantaH| |
hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tEna na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati|
tadA tasya mantraNAM svIkRtya tE prEritAn AhUya prahRtya yIzO rnAmnA kAmapi kathAM kathayituM niSidhya vyasarjan|