ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 11:51 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

jagataH sRSTimArabhya pRthivyAM bhaviSyadvAdinAM yatiraktapAtA jAtAstatInAm aparAdhadaNPA ESAM varttamAnalOkAnAM bhaviSyanti, yuSmAnahaM nizcitaM vadAmi sarvvE daNPA vaMzasyAsya bhaviSyanti|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

जगतः सृष्टिमारभ्य पृथिव्यां भविष्यद्वादिनां यतिरक्तपाता जातास्ततीनाम् अपराधदण्डा एषां वर्त्तमानलोकानां भविष्यन्ति, युष्मानहं निश्चितं वदामि सर्व्वे दण्डा वंशस्यास्य भविष्यन्ति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

জগতঃ সৃষ্টিমাৰভ্য পৃথিৱ্যাং ভৱিষ্যদ্ৱাদিনাং যতিৰক্তপাতা জাতাস্ততীনাম্ অপৰাধদণ্ডা এষাং ৱৰ্ত্তমানলোকানাং ভৱিষ্যন্তি, যুষ্মানহং নিশ্চিতং ৱদামি সৰ্ৱ্ৱে দণ্ডা ৱংশস্যাস্য ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

জগতঃ সৃষ্টিমারভ্য পৃথিৱ্যাং ভৱিষ্যদ্ৱাদিনাং যতিরক্তপাতা জাতাস্ততীনাম্ অপরাধদণ্ডা এষাং ৱর্ত্তমানলোকানাং ভৱিষ্যন্তি, যুষ্মানহং নিশ্চিতং ৱদামি সর্ৱ্ৱে দণ্ডা ৱংশস্যাস্য ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဇဂတး သၖၐ္ဋိမာရဘျ ပၖထိဝျာံ ဘဝိၐျဒွါဒိနာံ ယတိရက္တပါတာ ဇာတာသ္တတီနာမ် အပရာဓဒဏ္ဍာ ဧၐာံ ဝရ္တ္တမာနလောကာနာံ ဘဝိၐျန္တိ, ယုၐ္မာနဟံ နိၑ္စိတံ ဝဒါမိ သရွွေ ဒဏ္ဍာ ဝံၑသျာသျ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

જગતઃ સૃષ્ટિમારભ્ય પૃથિવ્યાં ભવિષ્યદ્વાદિનાં યતિરક્તપાતા જાતાસ્તતીનામ્ અપરાધદણ્ડા એષાં વર્ત્તમાનલોકાનાં ભવિષ્યન્તિ, યુષ્માનહં નિશ્ચિતં વદામિ સર્વ્વે દણ્ડા વંશસ્યાસ્ય ભવિષ્યન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

jagataH sRSTimArabhya pRthivyAM bhaviSyadvAdinAM yatiraktapAtA jAtAstatInAm aparAdhadaNDA eSAM varttamAnalokAnAM bhaviSyanti, yuSmAnahaM nizcitaM vadAmi sarvve daNDA vaMzasyAsya bhaviSyanti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 11:51
9 अन्तरसन्दर्भाः  

tEna satpuruSasya hAbilO raktapAtamArabhya bErikhiyaH putraM yaM sikhariyaM yUyaM mandirayajnjavEdyO rmadhyE hatavantaH, tadIyazONitapAtaM yAvad asmin dEzE yAvatAM sAdhupuruSANAM zONitapAtO 'bhavat tat sarvvESAmAgasAM daNPA yuSmAsu varttiSyantE|


vizvAsEna hAbil Izvaramuddizya kAbilaH zrESThaM balidAnaM kRtavAn tasmAccEzvarENa tasya dAnAnyadhi pramANE dattE sa dhArmmika ityasya pramANaM labdhavAn tEna vizvAsEna ca sa mRtaH san adyApi bhASatE|


nUtananiyamasya madhyasthO yIzuH, aparaM hAbilO raktAt zrEyaH pracArakaM prOkSaNasya raktanjcaitESAM sannidhau yUyam AgatAH|


pApAtmatO jAtO yaH kAbil svabhrAtaraM hatavAn tatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANi dharmmANyAsan iti kAraNAt|