tEna satpuruSasya hAbilO raktapAtamArabhya bErikhiyaH putraM yaM sikhariyaM yUyaM mandirayajnjavEdyO rmadhyE hatavantaH, tadIyazONitapAtaM yAvad asmin dEzE yAvatAM sAdhupuruSANAM zONitapAtO 'bhavat tat sarvvESAmAgasAM daNPA yuSmAsu varttiSyantE|
लूका 11:51 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script jagataH sRSTimArabhya pRthivyAM bhaviSyadvAdinAM yatiraktapAtA jAtAstatInAm aparAdhadaNPA ESAM varttamAnalOkAnAM bhaviSyanti, yuSmAnahaM nizcitaM vadAmi sarvvE daNPA vaMzasyAsya bhaviSyanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari जगतः सृष्टिमारभ्य पृथिव्यां भविष्यद्वादिनां यतिरक्तपाता जातास्ततीनाम् अपराधदण्डा एषां वर्त्तमानलोकानां भविष्यन्ति, युष्मानहं निश्चितं वदामि सर्व्वे दण्डा वंशस्यास्य भविष्यन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script জগতঃ সৃষ্টিমাৰভ্য পৃথিৱ্যাং ভৱিষ্যদ্ৱাদিনাং যতিৰক্তপাতা জাতাস্ততীনাম্ অপৰাধদণ্ডা এষাং ৱৰ্ত্তমানলোকানাং ভৱিষ্যন্তি, যুষ্মানহং নিশ্চিতং ৱদামি সৰ্ৱ্ৱে দণ্ডা ৱংশস্যাস্য ভৱিষ্যন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script জগতঃ সৃষ্টিমারভ্য পৃথিৱ্যাং ভৱিষ্যদ্ৱাদিনাং যতিরক্তপাতা জাতাস্ততীনাম্ অপরাধদণ্ডা এষাং ৱর্ত্তমানলোকানাং ভৱিষ্যন্তি, যুষ্মানহং নিশ্চিতং ৱদামি সর্ৱ্ৱে দণ্ডা ৱংশস্যাস্য ভৱিষ্যন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဇဂတး သၖၐ္ဋိမာရဘျ ပၖထိဝျာံ ဘဝိၐျဒွါဒိနာံ ယတိရက္တပါတာ ဇာတာသ္တတီနာမ် အပရာဓဒဏ္ဍာ ဧၐာံ ဝရ္တ္တမာနလောကာနာံ ဘဝိၐျန္တိ, ယုၐ္မာနဟံ နိၑ္စိတံ ဝဒါမိ သရွွေ ဒဏ္ဍာ ဝံၑသျာသျ ဘဝိၐျန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script જગતઃ સૃષ્ટિમારભ્ય પૃથિવ્યાં ભવિષ્યદ્વાદિનાં યતિરક્તપાતા જાતાસ્તતીનામ્ અપરાધદણ્ડા એષાં વર્ત્તમાનલોકાનાં ભવિષ્યન્તિ, યુષ્માનહં નિશ્ચિતં વદામિ સર્વ્વે દણ્ડા વંશસ્યાસ્ય ભવિષ્યન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script jagataH sRSTimArabhya pRthivyAM bhaviSyadvAdinAM yatiraktapAtA jAtAstatInAm aparAdhadaNDA eSAM varttamAnalokAnAM bhaviSyanti, yuSmAnahaM nizcitaM vadAmi sarvve daNDA vaMzasyAsya bhaviSyanti| |
tEna satpuruSasya hAbilO raktapAtamArabhya bErikhiyaH putraM yaM sikhariyaM yUyaM mandirayajnjavEdyO rmadhyE hatavantaH, tadIyazONitapAtaM yAvad asmin dEzE yAvatAM sAdhupuruSANAM zONitapAtO 'bhavat tat sarvvESAmAgasAM daNPA yuSmAsu varttiSyantE|
vizvAsEna hAbil Izvaramuddizya kAbilaH zrESThaM balidAnaM kRtavAn tasmAccEzvarENa tasya dAnAnyadhi pramANE dattE sa dhArmmika ityasya pramANaM labdhavAn tEna vizvAsEna ca sa mRtaH san adyApi bhASatE|
nUtananiyamasya madhyasthO yIzuH, aparaM hAbilO raktAt zrEyaH pracArakaM prOkSaNasya raktanjcaitESAM sannidhau yUyam AgatAH|
pApAtmatO jAtO yaH kAbil svabhrAtaraM hatavAn tatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANi dharmmANyAsan iti kAraNAt|