yathA vayaM sarvvAn aparAdhinaH kSamAmahE tathA tvamapi pApAnyasmAkaM kSamasva| asmAn parIkSAM mAnaya kintu pApAtmanO rakSa|
लूका 11:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt sOparamapi kathitavAn yadi yuSmAkaM kasyacid bandhustiSThati nizIthE ca tasya samIpaM sa gatvA vadati, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चात् सोपरमपि कथितवान् यदि युष्माकं कस्यचिद् बन्धुस्तिष्ठति निशीथे च तस्य समीपं स गत्वा वदति, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ সোপৰমপি কথিতৱান্ যদি যুষ্মাকং কস্যচিদ্ বন্ধুস্তিষ্ঠতি নিশীথে চ তস্য সমীপং স গৎৱা ৱদতি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ সোপরমপি কথিতৱান্ যদি যুষ্মাকং কস্যচিদ্ বন্ধুস্তিষ্ঠতি নিশীথে চ তস্য সমীপং স গৎৱা ৱদতি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် သောပရမပိ ကထိတဝါန် ယဒိ ယုၐ္မာကံ ကသျစိဒ် ဗန္ဓုသ္တိၐ္ဌတိ နိၑီထေ စ တသျ သမီပံ သ ဂတွာ ဝဒတိ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ સોપરમપિ કથિતવાન્ યદિ યુષ્માકં કસ્યચિદ્ બન્ધુસ્તિષ્ઠતિ નિશીથે ચ તસ્ય સમીપં સ ગત્વા વદતિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt soparamapi kathitavAn yadi yuSmAkaM kasyacid bandhustiSThati nizIthe ca tasya samIpaM sa gatvA vadati, |
yathA vayaM sarvvAn aparAdhinaH kSamAmahE tathA tvamapi pApAnyasmAkaM kSamasva| asmAn parIkSAM mAnaya kintu pApAtmanO rakSa|
hE bandhO pathika EkO bandhu rmama nivEzanam AyAtaH kintu tasyAtithyaM karttuM mamAntikE kimapi nAsti, ataEva pUpatrayaM mahyam RNaM dEhi;