hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM zuklIkRtazmazAnasvarUpA bhavatha, yathA zmazAnabhavanasya bahizcAru, kintvabhyantaraM mRtalOkAnAM kIkazaiH sarvvaprakAramalEna ca paripUrNam;
लूका 11:47 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hanta yuSmAkaM pUrvvapuruSA yAn bhaviSyadvAdinO'vadhiSustESAM zmazAnAni yUyaM nirmmAtha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हन्त युष्माकं पूर्व्वपुरुषा यान् भविष्यद्वादिनोऽवधिषुस्तेषां श्मशानानि यूयं निर्म्माथ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হন্ত যুষ্মাকং পূৰ্ৱ্ৱপুৰুষা যান্ ভৱিষ্যদ্ৱাদিনোঽৱধিষুস্তেষাং শ্মশানানি যূযং নিৰ্ম্মাথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হন্ত যুষ্মাকং পূর্ৱ্ৱপুরুষা যান্ ভৱিষ্যদ্ৱাদিনোঽৱধিষুস্তেষাং শ্মশানানি যূযং নির্ম্মাথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟန္တ ယုၐ္မာကံ ပူရွွပုရုၐာ ယာန် ဘဝိၐျဒွါဒိနော'ဝဓိၐုသ္တေၐာံ ၑ္မၑာနာနိ ယူယံ နိရ္မ္မာထ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હન્ત યુષ્માકં પૂર્વ્વપુરુષા યાન્ ભવિષ્યદ્વાદિનોઽવધિષુસ્તેષાં શ્મશાનાનિ યૂયં નિર્મ્માથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script hanta yuSmAkaM pUrvvapuruSA yAn bhaviSyadvAdino'vadhiSusteSAM zmazAnAni yUyaM nirmmAtha| |
hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM zuklIkRtazmazAnasvarUpA bhavatha, yathA zmazAnabhavanasya bahizcAru, kintvabhyantaraM mRtalOkAnAM kIkazaiH sarvvaprakAramalEna ca paripUrNam;
tEnaiva yUyaM svapUrvvapuruSANAM karmmANi saMmanyadhvE tadEva sapramANaM kurutha ca, yatastE tAnavadhiSuH yUyaM tESAM zmazAnAni nirmmAtha|
hE anAjnjAgrAhakA antaHkaraNE zravaNE cApavitralOkAH yUyam anavarataM pavitrasyAtmanaH prAtikUlyam Acaratha, yuSmAkaM pUrvvapuruSA yAdRzA yUyamapi tAdRzAH|
tE yihUdIyAH prabhuM yIzuM bhaviSyadvAdinazca hatavantO 'smAn dUrIkRtavantazca, ta IzvarAya na rOcantE sarvvESAM mAnavAnAM vipakSA bhavanti ca;