hE mUPhA hE andhAH suvarNaM tatsuvarNapAvakamandiram EtayOrubhayO rmadhyE kiM zrEyaH?
लूका 11:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE sarvvE nirbOdhA yO bahiH sasarja sa Eva kimanta rna sasarja? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे सर्व्वे निर्बोधा यो बहिः ससर्ज स एव किमन्त र्न ससर्ज? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে সৰ্ৱ্ৱে নিৰ্বোধা যো বহিঃ সসৰ্জ স এৱ কিমন্ত ৰ্ন সসৰ্জ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে সর্ৱ্ৱে নির্বোধা যো বহিঃ সসর্জ স এৱ কিমন্ত র্ন সসর্জ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ သရွွေ နိရ္ဗောဓာ ယော ဗဟိး သသရ္ဇ သ ဧဝ ကိမန္တ ရ္န သသရ္ဇ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે સર્વ્વે નિર્બોધા યો બહિઃ સસર્જ સ એવ કિમન્ત ર્ન સસર્જ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he sarvve nirbodhA yo bahiH sasarja sa eva kimanta rna sasarja? |
hE mUPhA hE andhAH suvarNaM tatsuvarNapAvakamandiram EtayOrubhayO rmadhyE kiM zrEyaH?
hE andhAH phirUzilOkA Adau pAnapAtrANAM bhOjanapAtrANAnjcAbhyantaraM pariSkuruta, tEna tESAM bahirapi pariSkAriSyatE|
rE nirbOdha adya rAtrau tava prANAstvattO nESyantE tata EtAni yAni dravyANi tvayAsAditAni tAni kasya bhaviSyanti?
tadA sa tAvuvAca, hE abOdhau hE bhaviSyadvAdibhiruktavAkyaM pratyEtuM vilambamAnau;
aparam asmAkaM zArIrikajanmadAtArO'smAkaM zAstikAriNO'bhavan tE cAsmAbhiH sammAnitAstasmAd ya AtmanAM janayitA vayaM kiM tatO'dhikaM tasya vazIbhUya na jIviSyAmaH?