ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 11:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

hE sarvvE nirbOdhA yO bahiH sasarja sa Eva kimanta rna sasarja?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

हे सर्व्वे निर्बोधा यो बहिः ससर्ज स एव किमन्त र्न ससर्ज?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

হে সৰ্ৱ্ৱে নিৰ্বোধা যো বহিঃ সসৰ্জ স এৱ কিমন্ত ৰ্ন সসৰ্জ?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

হে সর্ৱ্ৱে নির্বোধা যো বহিঃ সসর্জ স এৱ কিমন্ত র্ন সসর্জ?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဟေ သရွွေ နိရ္ဗောဓာ ယော ဗဟိး သသရ္ဇ သ ဧဝ ကိမန္တ ရ္န သသရ္ဇ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

હે સર્વ્વે નિર્બોધા યો બહિઃ સસર્જ સ એવ કિમન્ત ર્ન સસર્જ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

he sarvve nirbodhA yo bahiH sasarja sa eva kimanta rna sasarja?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 11:40
17 अन्तरसन्दर्भाः  

hE mUPhA hE andhAH suvarNaM tatsuvarNapAvakamandiram EtayOrubhayO rmadhyE kiM zrEyaH?


hE andhAH phirUzilOkA Adau pAnapAtrANAM bhOjanapAtrANAnjcAbhyantaraM pariSkuruta, tEna tESAM bahirapi pariSkAriSyatE|


rE nirbOdha adya rAtrau tava prANAstvattO nESyantE tata EtAni yAni dravyANi tvayAsAditAni tAni kasya bhaviSyanti?


tadA sa tAvuvAca, hE abOdhau hE bhaviSyadvAdibhiruktavAkyaM pratyEtuM vilambamAnau;


hE ajnja tvayA yad bIjam upyatE tad yadi na mriyEta tarhi na jIvayiSyatE|


aparam asmAkaM zArIrikajanmadAtArO'smAkaM zAstikAriNO'bhavan tE cAsmAbhiH sammAnitAstasmAd ya AtmanAM janayitA vayaM kiM tatO'dhikaM tasya vazIbhUya na jIviSyAmaH?