yadi ziSyO nijagurO rdAsazca svaprabhOH samAnO bhavati tarhi tad yathESTaM| cEttairgRhapatirbhUtarAja ucyatE, tarhi parivArAH kiM tathA na vakSyantE?
लूका 11:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathaiva zaitAnapi svalOkAn yadi viruNaddhi tadA tasya rAjyaM kathaM sthAsyati? bAlasibUbAhaM bhUtAn tyAjayAmi yUyamiti vadatha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तथैव शैतानपि स्वलोकान् यदि विरुणद्धि तदा तस्य राज्यं कथं स्थास्यति? बालसिबूबाहं भूतान् त्याजयामि यूयमिति वदथ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথৈৱ শৈতানপি স্ৱলোকান্ যদি ৱিৰুণদ্ধি তদা তস্য ৰাজ্যং কথং স্থাস্যতি? বালসিবূবাহং ভূতান্ ত্যাজযামি যূযমিতি ৱদথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথৈৱ শৈতানপি স্ৱলোকান্ যদি ৱিরুণদ্ধি তদা তস্য রাজ্যং কথং স্থাস্যতি? বালসিবূবাহং ভূতান্ ত্যাজযামি যূযমিতি ৱদথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထဲဝ ၑဲတာနပိ သွလောကာန် ယဒိ ဝိရုဏဒ္ဓိ တဒါ တသျ ရာဇျံ ကထံ သ္ထာသျတိ? ဗာလသိဗူဗာဟံ ဘူတာန် တျာဇယာမိ ယူယမိတိ ဝဒထ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથૈવ શૈતાનપિ સ્વલોકાન્ યદિ વિરુણદ્ધિ તદા તસ્ય રાજ્યં કથં સ્થાસ્યતિ? બાલસિબૂબાહં ભૂતાન્ ત્યાજયામિ યૂયમિતિ વદથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathaiva zaitAnapi svalokAn yadi viruNaddhi tadA tasya rAjyaM kathaM sthAsyati? bAlasibUbAhaM bhUtAn tyAjayAmi yUyamiti vadatha| |
yadi ziSyO nijagurO rdAsazca svaprabhOH samAnO bhavati tarhi tad yathESTaM| cEttairgRhapatirbhUtarAja ucyatE, tarhi parivArAH kiM tathA na vakSyantE?
tadvat zayatAnO yadi zayatAnaM bahiH kRtvA svavipakSAt pRthak pRthak bhavati, tarhi tasya rAjyaM kEna prakArENa sthAsyati?
tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"
tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|