kintu prayOjanIyam EkamAtram AstE| aparanjca yamuttamaM bhAgaM kOpi harttuM na zaknOti saEva mariyamA vRtaH|
लूका 11:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM sa kasmiMzcit sthAnE prArthayata tatsamAptau satyAM tasyaikaH ziSyastaM jagAda hE prabhO yOhan yathA svaziSyAn prArthayitum upadiSTavAn tathA bhavAnapyasmAn upadizatu| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं स कस्मिंश्चित् स्थाने प्रार्थयत तत्समाप्तौ सत्यां तस्यैकः शिष्यस्तं जगाद हे प्रभो योहन् यथा स्वशिष्यान् प्रार्थयितुम् उपदिष्टवान् तथा भवानप्यस्मान् उपदिशतु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং স কস্মিংশ্চিৎ স্থানে প্ৰাৰ্থযত তৎসমাপ্তৌ সত্যাং তস্যৈকঃ শিষ্যস্তং জগাদ হে প্ৰভো যোহন্ যথা স্ৱশিষ্যান্ প্ৰাৰ্থযিতুম্ উপদিষ্টৱান্ তথা ভৱানপ্যস্মান্ উপদিশতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং স কস্মিংশ্চিৎ স্থানে প্রার্থযত তৎসমাপ্তৌ সত্যাং তস্যৈকঃ শিষ্যস্তং জগাদ হে প্রভো যোহন্ যথা স্ৱশিষ্যান্ প্রার্থযিতুম্ উপদিষ্টৱান্ তথা ভৱানপ্যস্মান্ উপদিশতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ သ ကသ္မိံၑ္စိတ် သ္ထာနေ ပြာရ္ထယတ တတ္သမာပ္တော် သတျာံ တသျဲကး ၑိၐျသ္တံ ဇဂါဒ ဟေ ပြဘော ယောဟန် ယထာ သွၑိၐျာန် ပြာရ္ထယိတုမ် ဥပဒိၐ္ဋဝါန် တထာ ဘဝါနပျသ္မာန် ဥပဒိၑတု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં સ કસ્મિંશ્ચિત્ સ્થાને પ્રાર્થયત તત્સમાપ્તૌ સત્યાં તસ્યૈકઃ શિષ્યસ્તં જગાદ હે પ્રભો યોહન્ યથા સ્વશિષ્યાન્ પ્રાર્થયિતુમ્ ઉપદિષ્ટવાન્ તથા ભવાનપ્યસ્માન્ ઉપદિશતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM sa kasmiMzcit sthAne prArthayata tatsamAptau satyAM tasyaikaH ziSyastaM jagAda he prabho yohan yathA svaziSyAn prArthayitum upadiSTavAn tathA bhavAnapyasmAn upadizatu| |
kintu prayOjanIyam EkamAtram AstE| aparanjca yamuttamaM bhAgaM kOpi harttuM na zaknOti saEva mariyamA vRtaH|
tasmAt sa kathayAmAsa, prArthanakAlE yUyam itthaM kathayadhvaM, hE asmAkaM svargasthapitastava nAma pUjyaM bhavatu; tava rAjatvaM bhavatu; svargE yathA tathA pRthivyAmapi tavEcchayA sarvvaM bhavatu|
tataH paraM sa parvvatamAruhyEzvaramuddizya prArthayamAnaH kRtsnAM rAtriM yApitavAn|
prabhustAM vilOkya sAnukampaH kathayAmAsa, mA rOdIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;
sa svaziSyANAM dvau janAvAhUya yIzuM prati vakSyamANaM vAkyaM vaktuM prESayAmAsa, yasyAgamanam apEkSya tiSThAmO vayaM kiM sa Eva janastvaM? kiM vayamanyamapEkSya sthAsyAmaH?
athaikadA nirjanE ziSyaiH saha prArthanAkAlE tAn papraccha, lOkA mAM kaM vadanti?
EtadAkhyAnakathanAt paraM prAyENASTasu dinESu gatESu sa pitaraM yOhanaM yAkUbanjca gRhItvA prArthayituM parvvatamEkaM samArurOha|
sa ca dEhavAsakAlE bahukrandanEnAzrupAtEna ca mRtyuta uddharaNE samarthasya pituH samIpE punaH punarvinatiM prarthanAnjca kRtvA tatphalarUpiNIM zagkAtO rakSAM prApya ca
kintu hE priyatamAH, yUyaM svESAm atipavitravizvAsE nicIyamAnAH pavitrENAtmanA prArthanAM kurvvanta