aparanjca yUyaM yad yat nivEzanaM pravizatha tatra nivEzanasyAsya maggalaM bhUyAditi vAkyaM prathamaM vadata|
लूका 10:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt tasmin nivEzanE yadi maggalapAtraM sthAsyati tarhi tanmaggalaM tasya bhaviSyati, nOcEt yuSmAn prati parAvarttiSyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मात् तस्मिन् निवेशने यदि मङ्गलपात्रं स्थास्यति तर्हि तन्मङ्गलं तस्य भविष्यति, नोचेत् युष्मान् प्रति परावर्त्तिष्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ তস্মিন্ নিৱেশনে যদি মঙ্গলপাত্ৰং স্থাস্যতি তৰ্হি তন্মঙ্গলং তস্য ভৱিষ্যতি, নোচেৎ যুষ্মান্ প্ৰতি পৰাৱৰ্ত্তিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ তস্মিন্ নিৱেশনে যদি মঙ্গলপাত্রং স্থাস্যতি তর্হি তন্মঙ্গলং তস্য ভৱিষ্যতি, নোচেৎ যুষ্মান্ প্রতি পরাৱর্ত্তিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် တသ္မိန် နိဝေၑနေ ယဒိ မင်္ဂလပါတြံ သ္ထာသျတိ တရှိ တန္မင်္ဂလံ တသျ ဘဝိၐျတိ, နောစေတ် ယုၐ္မာန် ပြတိ ပရာဝရ္တ္တိၐျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ તસ્મિન્ નિવેશને યદિ મઙ્ગલપાત્રં સ્થાસ્યતિ તર્હિ તન્મઙ્ગલં તસ્ય ભવિષ્યતિ, નોચેત્ યુષ્માન્ પ્રતિ પરાવર્ત્તિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt tasmin nivezane yadi maGgalapAtraM sthAsyati tarhi tanmaGgalaM tasya bhaviSyati, nocet yuSmAn prati parAvarttiSyate| |
aparanjca yUyaM yad yat nivEzanaM pravizatha tatra nivEzanasyAsya maggalaM bhUyAditi vAkyaM prathamaM vadata|
aparanjca tE yatkinjcid dAsyanti tadEva bhuktvA pItvA tasminnivEzanE sthAsyatha; yataH karmmakArI janO bhRtim arhati; gRhAd gRhaM mA yAsyatha|
anarthakavAkyEna kO'pi yuSmAn na vanjcayatu yatastAdRgAcArahEtOranAjnjAgrAhiSu lOkESvIzvarasya kOpO varttatE|
zAntidAtA prabhuH sarvvatra sarvvathA yuSmabhyaM zAntiM dEyAt| prabhu ryuSmAkaM sarvvESAM saggI bhUyAt|
aparaM pUrvvIyAjnjAnatAvasthAyAH kutsitAbhilASANAM yOgyam AcAraM na kurvvantO yuSmadAhvAnakArI yathA pavitrO 'sti