dvAdazaziSyAn AhUya amEdhyabhUtAn vazIkarttAM zaktiM dattvA tESAM dvau dvau janO prESitavAn|
लूका 10:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM kSudraM mahad vA vasanasampuTakaM pAdukAzca mA gRhlIta, mArgamadhyE kamapi mA namata ca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यूयं क्षुद्रं महद् वा वसनसम्पुटकं पादुकाश्च मा गृह्लीत, मार्गमध्ये कमपि मा नमत च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং ক্ষুদ্ৰং মহদ্ ৱা ৱসনসম্পুটকং পাদুকাশ্চ মা গৃহ্লীত, মাৰ্গমধ্যে কমপি মা নমত চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং ক্ষুদ্রং মহদ্ ৱা ৱসনসম্পুটকং পাদুকাশ্চ মা গৃহ্লীত, মার্গমধ্যে কমপি মা নমত চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ က္ၐုဒြံ မဟဒ် ဝါ ဝသနသမ္ပုဋကံ ပါဒုကာၑ္စ မာ ဂၖဟ္လီတ, မာရ္ဂမဓျေ ကမပိ မာ နမတ စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં ક્ષુદ્રં મહદ્ વા વસનસમ્પુટકં પાદુકાશ્ચ મા ગૃહ્લીત, માર્ગમધ્યે કમપિ મા નમત ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM kSudraM mahad vA vasanasampuTakaM pAdukAzca mA gRhlIta, mArgamadhye kamapi mA namata ca| |
dvAdazaziSyAn AhUya amEdhyabhUtAn vazIkarttAM zaktiM dattvA tESAM dvau dvau janO prESitavAn|
aparaM sa papraccha, yadA mudrAsampuTaM khAdyapAtraM pAdukAnjca vinA yuSmAn prAhiNavaM tadA yuSmAkaM kasyApi nyUnatAsIt? tE prOcuH kasyApi na|