itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|
लूका 10:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa vyavasthApakaH kathayAmAsa yastasmin dayAM cakAra| tadA yIzuH kathayAmAsa tvamapi gatvA tathAcara| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स व्यवस्थापकः कथयामास यस्तस्मिन् दयां चकार। तदा यीशुः कथयामास त्वमपि गत्वा तथाचर। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স ৱ্যৱস্থাপকঃ কথযামাস যস্তস্মিন্ দযাং চকাৰ| তদা যীশুঃ কথযামাস ৎৱমপি গৎৱা তথাচৰ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স ৱ্যৱস্থাপকঃ কথযামাস যস্তস্মিন্ দযাং চকার| তদা যীশুঃ কথযামাস ৎৱমপি গৎৱা তথাচর| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ဝျဝသ္ထာပကး ကထယာမာသ ယသ္တသ္မိန် ဒယာံ စကာရ၊ တဒါ ယီၑုး ကထယာမာသ တွမပိ ဂတွာ တထာစရ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ વ્યવસ્થાપકઃ કથયામાસ યસ્તસ્મિન્ દયાં ચકાર| તદા યીશુઃ કથયામાસ ત્વમપિ ગત્વા તથાચર| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa vyavasthApakaH kathayAmAsa yastasmin dayAM cakAra| tadA yIzuH kathayAmAsa tvamapi gatvA tathAcara| |
itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|
hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM pOdinAyAH sitacchatrAyA jIrakasya ca dazamAMzAn dattha, kintu vyavasthAyA gurutarAn nyAyadayAvizvAsAn parityajatha; imE yuSmAbhirAcaraNIyA amI ca na laMghanIyAH|
ESAM trayANAM madhyE tasya dasyuhastapatitasya janasya samIpavAsI kaH? tvayA kiM budhyatE?
tataH paraM tE gacchanta EkaM grAmaM pravivizuH; tadA marthAnAmA strI svagRhE tasyAtithyaM cakAra|
yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaM sa dhanI sannapi yuSmatkRtE nirdhanO'bhavat|
khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|
tadarthamEva yUyam AhUtA yataH khrISTO'pi yuSmannimittaM duHkhaM bhuktvA yUyaM yat tasya padacihnai rvrajEta tadarthaM dRSTAntamEkaM darzitavAn|
yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|