tatastasmin gRhamadhyamAgatE tasya kathAkathanAt pUrvvamEva yIzuruvAca, hE zimOn, mEdinyA rAjAnaH svasvApatyEbhyaH kiM vidEzibhyaH kEbhyaH karaM gRhlanti? atra tvaM kiM budhyasE? tataH pitara uktavAn, vidEzibhyaH|
लूका 10:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ESAM trayANAM madhyE tasya dasyuhastapatitasya janasya samIpavAsI kaH? tvayA kiM budhyatE? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एषां त्रयाणां मध्ये तस्य दस्युहस्तपतितस्य जनस्य समीपवासी कः? त्वया किं बुध्यते? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এষাং ত্ৰযাণাং মধ্যে তস্য দস্যুহস্তপতিতস্য জনস্য সমীপৱাসী কঃ? ৎৱযা কিং বুধ্যতে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এষাং ত্রযাণাং মধ্যে তস্য দস্যুহস্তপতিতস্য জনস্য সমীপৱাসী কঃ? ৎৱযা কিং বুধ্যতে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧၐာံ တြယာဏာံ မဓျေ တသျ ဒသျုဟသ္တပတိတသျ ဇနသျ သမီပဝါသီ ကး? တွယာ ကိံ ဗုဓျတေ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એષાં ત્રયાણાં મધ્યે તસ્ય દસ્યુહસ્તપતિતસ્ય જનસ્ય સમીપવાસી કઃ? ત્વયા કિં બુધ્યતે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script eSAM trayANAM madhye tasya dasyuhastapatitasya janasya samIpavAsI kaH? tvayA kiM budhyate? |
tatastasmin gRhamadhyamAgatE tasya kathAkathanAt pUrvvamEva yIzuruvAca, hE zimOn, mEdinyA rAjAnaH svasvApatyEbhyaH kiM vidEzibhyaH kEbhyaH karaM gRhlanti? atra tvaM kiM budhyasE? tataH pitara uktavAn, vidEzibhyaH|
khrISTamadhi yuSmAkaM kIdRgbOdhO jAyatE? sa kasya santAnaH? tatastE pratyavadan, dAyUdaH santAnaH|
parasmin divasE nijagamanakAlE dvau mudrApAdau tadgRhasvAminE dattvAvadat janamEnaM sEvasva tatra yO'dhikO vyayO bhaviSyati tamahaM punarAgamanakAlE parizOtsyAmi|
tataH sa vyavasthApakaH kathayAmAsa yastasmin dayAM cakAra| tadA yIzuH kathayAmAsa tvamapi gatvA tathAcara|
tadanantaraM tayOH zOdhyAbhAvAt sa uttamarNastayO rRNE cakSamE; tasmAt tayOrdvayOH kastasmin prESyatE bahu? tad brUhi|