yuSmAnahaM vadAmi, yUyaM yAni sarvvANi pazyatha tAni bahavO bhaviSyadvAdinO bhUpatayazca draSTumicchantOpi draSTuM na prApnuvan, yuSmAbhi ryA yAH kathAzca zrUyantE tAH zrOtumicchantOpi zrOtuM nAlabhanta|
लूका 10:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tapaH paraM sa ziSyAn prati parAvRtya guptaM jagAda, yUyamEtAni sarvvANi pazyatha tatO yuSmAkaM cakSUMSi dhanyAni| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तपः परं स शिष्यान् प्रति परावृत्य गुप्तं जगाद, यूयमेतानि सर्व्वाणि पश्यथ ततो युष्माकं चक्षूंषि धन्यानि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তপঃ পৰং স শিষ্যান্ প্ৰতি পৰাৱৃত্য গুপ্তং জগাদ, যূযমেতানি সৰ্ৱ্ৱাণি পশ্যথ ততো যুষ্মাকং চক্ষূংষি ধন্যানি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তপঃ পরং স শিষ্যান্ প্রতি পরাৱৃত্য গুপ্তং জগাদ, যূযমেতানি সর্ৱ্ৱাণি পশ্যথ ততো যুষ্মাকং চক্ষূংষি ধন্যানি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တပး ပရံ သ ၑိၐျာန် ပြတိ ပရာဝၖတျ ဂုပ္တံ ဇဂါဒ, ယူယမေတာနိ သရွွာဏိ ပၑျထ တတော ယုၐ္မာကံ စက္ၐူံၐိ ဓနျာနိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તપઃ પરં સ શિષ્યાન્ પ્રતિ પરાવૃત્ય ગુપ્તં જગાદ, યૂયમેતાનિ સર્વ્વાણિ પશ્યથ તતો યુષ્માકં ચક્ષૂંષિ ધન્યાનિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tapaH paraM sa ziSyAn prati parAvRtya guptaM jagAda, yUyametAni sarvvANi pazyatha tato yuSmAkaM cakSUMSi dhanyAni| |
yuSmAnahaM vadAmi, yUyaM yAni sarvvANi pazyatha tAni bahavO bhaviSyadvAdinO bhUpatayazca draSTumicchantOpi draSTuM na prApnuvan, yuSmAbhi ryA yAH kathAzca zrUyantE tAH zrOtumicchantOpi zrOtuM nAlabhanta|