svargarAjyam EtAdRzA kEnacid gRhasyEna samaM, yO'tiprabhAtE nijadrAkSAkSEtrE kRSakAn niyOktuM gatavAn|
लूका 10:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tEbhyaH kathayAmAsa ca zasyAni bahUnIti satyaM kintu chEdakA alpE; tasmAddhEtOH zasyakSEtrE chEdakAn aparAnapi prESayituM kSEtrasvAminaM prArthayadhvaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेभ्यः कथयामास च शस्यानि बहूनीति सत्यं किन्तु छेदका अल्पे; तस्माद्धेतोः शस्यक्षेत्रे छेदकान् अपरानपि प्रेषयितुं क्षेत्रस्वामिनं प्रार्थयध्वं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেভ্যঃ কথযামাস চ শস্যানি বহূনীতি সত্যং কিন্তু ছেদকা অল্পে; তস্মাদ্ধেতোঃ শস্যক্ষেত্ৰে ছেদকান্ অপৰানপি প্ৰেষযিতুং ক্ষেত্ৰস্ৱামিনং প্ৰাৰ্থযধ্ৱং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেভ্যঃ কথযামাস চ শস্যানি বহূনীতি সত্যং কিন্তু ছেদকা অল্পে; তস্মাদ্ধেতোঃ শস্যক্ষেত্রে ছেদকান্ অপরানপি প্রেষযিতুং ক্ষেত্রস্ৱামিনং প্রার্থযধ্ৱং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေဘျး ကထယာမာသ စ ၑသျာနိ ဗဟူနီတိ သတျံ ကိန္တု ဆေဒကာ အလ္ပေ; တသ္မာဒ္ဓေတေား ၑသျက္ၐေတြေ ဆေဒကာန် အပရာနပိ ပြေၐယိတုံ က္ၐေတြသွာမိနံ ပြာရ္ထယဓွံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેભ્યઃ કથયામાસ ચ શસ્યાનિ બહૂનીતિ સત્યં કિન્તુ છેદકા અલ્પે; તસ્માદ્ધેતોઃ શસ્યક્ષેત્રે છેદકાન્ અપરાનપિ પ્રેષયિતું ક્ષેત્રસ્વામિનં પ્રાર્થયધ્વં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tebhyaH kathayAmAsa ca zasyAni bahUnIti satyaM kintu chedakA alpe; tasmAddhetoH zasyakSetre chedakAn aparAnapi preSayituM kSetrasvAminaM prArthayadhvaM| |
svargarAjyam EtAdRzA kEnacid gRhasyEna samaM, yO'tiprabhAtE nijadrAkSAkSEtrE kRSakAn niyOktuM gatavAn|
yadvat kazcit pumAn svanivEzanAd dUradEzaM prati yAtrAkaraNakAlE dAsESu svakAryyasya bhAramarpayitvA sarvvAn svE svE karmmaNi niyOjayati; aparaM dauvArikaM jAgarituM samAdizya yAti, tadvan naraputraH|
atha tAnAcakhyau yUyaM sarvvajagad gatvA sarvvajanAn prati susaMvAdaM pracArayata|
tatastE prasthAya sarvvatra susaMvAdIyakathAM pracArayitumArEbhirE prabhustu tESAM sahAyaH san prakAzitAzcaryyakriyAbhistAM kathAM pramANavatIM cakAra| iti|
tataH paraM sa dvAdazaziSyAnAhUya bhUtAn tyAjayituM rOgAn pratikarttunjca tEbhyaH zaktimAdhipatyanjca dadau|
stiphAnaM prati upadravE ghaTitE yE vikIrNA abhavan tai phainIkIkuprAntiyakhiyAsu bhramitvA kEvalayihUdIyalOkAn vinA kasyApyanyasya samIpa Izvarasya kathAM na prAcArayan|
tE yadOpavAsaM kRtvEzvaram asEvanta tasmin samayE pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAzailau niyuktavAn tatkarmma karttuM tau pRthak kuruta|
tataH paraM tau pavitrENAtmanA prEritau santau silUkiyAnagaram upasthAya samudrapathEna kuprOpadvIpam agacchatAM|
yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, ya samAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata,
kEcit kEcit samitAvIzvarENa prathamataH prEritA dvitIyata IzvarIyAdEzavaktArastRtIyata upadESTArO niyuktAH, tataH paraM kEbhyO'pi citrakAryyasAdhanasAmarthyam anAmayakaraNazaktirupakRtau lOkazAsanE vA naipuNyaM nAnAbhASAbhASaNasAmarthyaM vA tEna vyatAri|
yAdRzO'smi tAdRza IzvarasyAnugrahENaivAsmi; aparaM mAM prati tasyAnugrahO niSphalO nAbhavat, anyEbhyaH sarvvEbhyO mayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahi matsahakAriNEzvarasyAnugrahENaiva|
tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM|
aparaM ya ipAphradItO mama bhrAtA karmmayuddhAbhyAM mama sahAyazca yuSmAkaM dUtO madIyOpakArAya pratinidhizcAsti yuSmatsamIpE tasya prESaNam Avazyakam amanyE|
yatO mama sEvanE yuSmAkaM truTiM pUrayituM sa prANAn paNIkRtya khrISTasya kAryyArthaM mRtaprAyE'bhavat|
EtadarthaM tasya yA zaktiH prabalarUpENa mama madhyE prakAzatE tayAhaM yatamAnaH zrAbhyAmi|
khrISTasya dAsO yO yuSmaddEzIya ipaphrAH sa yuSmAn namaskAraM jnjApayati yUyanjcEzvarasya sarvvasmin manO'bhilASE yat siddhAH pUrNAzca bhavEta tadarthaM sa nityaM prArthanayA yuSmAkaM kRtE yatatE|
hE bhrAtaraH, asmAkaM zramaH klEेzazca yuSmAbhiH smaryyatE yuSmAkaM kO'pi yad bhAragrastO na bhavEt tadarthaM vayaM divAnizaM parizrAmyantO yuSmanmadhya Izvarasya susaMvAdamaghOSayAma|
hE bhrAtaraH, yuSmAkaM madhyE yE janAH parizramaM kurvvanti prabhO rnAmnA yuSmAn adhitiSThantyupadizanti ca tAn yUyaM sammanyadhvaM|
hE bhrAtaraH, zESE vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabhO rvAkyaM yuSmAkaM madhyE yathA tathaivAnyatrApi pracarEt mAnyanjca bhavEt;
yatO hEtOH sarvvamAnavAnAM vizESatO vizvAsinAM trAtA yO'mara Izvarastasmin vayaM vizvasAmaH|
kintu tvaM sarvvaviSayE prabuddhO bhava duHkhabhOgaM svIkuru susaMvAdapracArakasya karmma sAdhaya nijaparicaryyAM pUrNatvEna kuru ca|
khrISTasya yIzO rbandidAsaH paulastIthiyanAmA bhrAtA ca priyaM sahakAriNaM philImOnaM
vayaM tu yadi vizvAsasyOtsAhaM zlAghananjca zESaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH|
iphiSasthasamitE rdUtaM prati tvam idaM likha; yO dakSiNakarENa sapta tArA dhArayati saptAnAM suvarNadIpavRkSANAM madhyE gamanAgamanE karOti ca tEnEdam ucyatE|