santAnAn prati pitRNAM manAMsi dharmmajnjAnaM pratyanAjnjAgrAhiNazca parAvarttayituM, prabhOH paramEzvarasya sEvArtham EkAM sajjitajAtiM vidhAtunjca sa EliyarUpAtmazaktiprAptastasyAgrE gamiSyati|
लूका 10:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM prabhuraparAn saptatiziSyAn niyujya svayaM yAni nagarANi yAni sthAnAni ca gamiSyati tAni nagarANi tAni sthAnAni ca prati dvau dvau janau prahitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं प्रभुरपरान् सप्ततिशिष्यान् नियुज्य स्वयं यानि नगराणि यानि स्थानानि च गमिष्यति तानि नगराणि तानि स्थानानि च प्रति द्वौ द्वौ जनौ प्रहितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং প্ৰভুৰপৰান্ সপ্ততিশিষ্যান্ নিযুজ্য স্ৱযং যানি নগৰাণি যানি স্থানানি চ গমিষ্যতি তানি নগৰাণি তানি স্থানানি চ প্ৰতি দ্ৱৌ দ্ৱৌ জনৌ প্ৰহিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং প্রভুরপরান্ সপ্ততিশিষ্যান্ নিযুজ্য স্ৱযং যানি নগরাণি যানি স্থানানি চ গমিষ্যতি তানি নগরাণি তানি স্থানানি চ প্রতি দ্ৱৌ দ্ৱৌ জনৌ প্রহিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ပြဘုရပရာန် သပ္တတိၑိၐျာန် နိယုဇျ သွယံ ယာနိ နဂရာဏိ ယာနိ သ္ထာနာနိ စ ဂမိၐျတိ တာနိ နဂရာဏိ တာနိ သ္ထာနာနိ စ ပြတိ ဒွေါ် ဒွေါ် ဇနော် ပြဟိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં પ્રભુરપરાન્ સપ્તતિશિષ્યાન્ નિયુજ્ય સ્વયં યાનિ નગરાણિ યાનિ સ્થાનાનિ ચ ગમિષ્યતિ તાનિ નગરાણિ તાનિ સ્થાનાનિ ચ પ્રતિ દ્વૌ દ્વૌ જનૌ પ્રહિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM prabhuraparAn saptatiziSyAn niyujya svayaM yAni nagarANi yAni sthAnAni ca gamiSyati tAni nagarANi tAni sthAnAni ca prati dvau dvau janau prahitavAn| |
santAnAn prati pitRNAM manAMsi dharmmajnjAnaM pratyanAjnjAgrAhiNazca parAvarttayituM, prabhOH paramEzvarasya sEvArtham EkAM sajjitajAtiM vidhAtunjca sa EliyarUpAtmazaktiprAptastasyAgrE gamiSyati|
atO hE bAlaka tvantu sarvvEbhyaH zrESTha Eva yaH| tasyaiva bhAvivAdIti pravikhyAtO bhaviSyasi| asmAkaM caraNAn kSEmE mArgE cAlayituM sadA| EvaM dhvAntE'rthatO mRtyOzchAyAyAM yE tu mAnavAH|
prabhustAM vilOkya sAnukampaH kathayAmAsa, mA rOdIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;
sa svaziSyANAM dvau janAvAhUya yIzuM prati vakSyamANaM vAkyaM vaktuM prESayAmAsa, yasyAgamanam apEkSya tiSThAmO vayaM kiM sa Eva janastvaM? kiM vayamanyamapEkSya sthAsyAmaH?
tasmAt tE gatvA tasya prayOjanIyadravyANi saMgrahItuM zOmirONIyAnAM grAmaM pravivizuH|