tatO yihUdA mandiramadhyE tA mudrA nikSipya prasthitavAn itvA ca svayamAtmAnamudbabandha|
लूका 1:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yajnjasya dinaparipAyyA paramEzvarasya mandirE pravEzakAlE dhUpajvAlanaM karmma tasya karaNIyamAsIt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यज्ञस्य दिनपरिपाय्या परमेश्वरस्य मन्दिरे प्रवेशकाले धूपज्वालनं कर्म्म तस्य करणीयमासीत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যজ্ঞস্য দিনপৰিপায্যা পৰমেশ্ৱৰস্য মন্দিৰে প্ৰৱেশকালে ধূপজ্ৱালনং কৰ্ম্ম তস্য কৰণীযমাসীৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যজ্ঞস্য দিনপরিপায্যা পরমেশ্ৱরস্য মন্দিরে প্রৱেশকালে ধূপজ্ৱালনং কর্ম্ম তস্য করণীযমাসীৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယဇ္ဉသျ ဒိနပရိပါယျာ ပရမေၑွရသျ မန္ဒိရေ ပြဝေၑကာလေ ဓူပဇွာလနံ ကရ္မ္မ တသျ ကရဏီယမာသီတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યજ્ઞસ્ય દિનપરિપાય્યા પરમેશ્વરસ્ય મન્દિરે પ્રવેશકાલે ધૂપજ્વાલનં કર્મ્મ તસ્ય કરણીયમાસીત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yajJasya dinaparipAyyA paramezvarasya mandire pravezakAle dhUpajvAlanaM karmma tasya karaNIyamAsIt| |
tatO yihUdA mandiramadhyE tA mudrA nikSipya prasthitavAn itvA ca svayamAtmAnamudbabandha|
EtESvIdRk nirmmitESu yAjakA IzvarasEvAm anutiSThanatO dUSyasya prathamakOSThaM nityaM pravizanti|