yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraM prasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati|
लूका 1:75 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vaMzE trAtAramEkaM sa samutpAditavAn svayam| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari वंशे त्रातारमेकं स समुत्पादितवान् स्वयम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱংশে ত্ৰাতাৰমেকং স সমুৎপাদিতৱান্ স্ৱযম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱংশে ত্রাতারমেকং স সমুৎপাদিতৱান্ স্ৱযম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝံၑေ တြာတာရမေကံ သ သမုတ္ပာဒိတဝါန် သွယမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વંશે ત્રાતારમેકં સ સમુત્પાદિતવાન્ સ્વયમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vaMze trAtAramekaM sa samutpAditavAn svayam| |
yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraM prasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati|
vayaM yat tasya samakSaM prEmnA pavitrA niSkalagkAzca bhavAmastadarthaM sa jagataH sRSTE pUrvvaM tEnAsmAn abhirOcitavAn, nijAbhilaSitAnurOdhAcca
yatO vayaM tasya kAryyaM prAg IzvarENa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrISTE yIzau tEna mRSTAzca|
hE bhrAtaraH, yuSmAbhiH kIdRg AcaritavyaM IzvarAya rOcitavyanjca tadadhyasmattO yA zikSA labdhA tadanusArAt punaratizayaM yatnaH kriyatAmiti vayaM prabhuyIzunA yuSmAn vinIyAdizAmaH|
hE prabhOH priyA bhrAtaraH, yuSmAkaM kRta Izvarasya dhanyavAdO'smAbhiH sarvvadA karttavyO yata Izvara A prathamAd AtmanaH pAvanEna satyadharmmE vizvAsEna ca paritrANArthaM yuSmAn varItavAn
sO'smAn paritrANapAtrANi kRtavAn pavitrENAhvAnEnAhUtavAMzca; asmatkarmmahEtunEti nahi svIyanirUpANasya prasAdasya ca kRtE tat kRtavAn| sa prasAdaH sRSTEH pUrvvakAlE khrISTEna yIzunAsmabhyam adAyi,