tadAnIM yIzustasyaitat vacO nizamya vismayApannO'bhUt; nijapazcAdgAminO mAnavAn avOcca, yuSmAn tathyaM vacmi, isrAyElIyalOkAnAM madhyE'pi naitAdRzO vizvAsO mayA prAptaH|
लूका 1:63 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa phalakamEkaM yAcitvA lilEkha tasya nAma yOhan bhaviSyati| tasmAt sarvvE AzcaryyaM mEnirE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स फलकमेकं याचित्वा लिलेख तस्य नाम योहन् भविष्यति। तस्मात् सर्व्वे आश्चर्य्यं मेनिरे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স ফলকমেকং যাচিৎৱা লিলেখ তস্য নাম যোহন্ ভৱিষ্যতি| তস্মাৎ সৰ্ৱ্ৱে আশ্চৰ্য্যং মেনিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স ফলকমেকং যাচিৎৱা লিলেখ তস্য নাম যোহন্ ভৱিষ্যতি| তস্মাৎ সর্ৱ্ৱে আশ্চর্য্যং মেনিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ဖလကမေကံ ယာစိတွာ လိလေခ တသျ နာမ ယောဟန် ဘဝိၐျတိ၊ တသ္မာတ် သရွွေ အာၑ္စရျျံ မေနိရေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ ફલકમેકં યાચિત્વા લિલેખ તસ્ય નામ યોહન્ ભવિષ્યતિ| તસ્માત્ સર્વ્વે આશ્ચર્ય્યં મેનિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa phalakamekaM yAcitvA lilekha tasya nAma yohan bhaviSyati| tasmAt sarvve AzcaryyaM menire| |
tadAnIM yIzustasyaitat vacO nizamya vismayApannO'bhUt; nijapazcAdgAminO mAnavAn avOcca, yuSmAn tathyaM vacmi, isrAyElIyalOkAnAM madhyE'pi naitAdRzO vizvAsO mayA prAptaH|
tadA sa dUtastaM babhASE hE sikhariya mA bhaistava prArthanA grAhyA jAtA tava bhAryyA ilIzEvA putraM prasOSyatE tasya nAma yOेhan iti kariSyasi|