tadA sa dUtastaM babhASE hE sikhariya mA bhaistava prArthanA grAhyA jAtA tava bhAryyA ilIzEvA putraM prasOSyatE tasya nAma yOेhan iti kariSyasi|
लूका 1:57 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaram ilIzEvAyAH prasavakAla upasthitE sati sA putraM prAsOSTa| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदनन्तरम् इलीशेवायाः प्रसवकाल उपस्थिते सति सा पुत्रं प्रासोष्ट। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰম্ ইলীশেৱাযাঃ প্ৰসৱকাল উপস্থিতে সতি সা পুত্ৰং প্ৰাসোষ্ট| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরম্ ইলীশেৱাযাঃ প্রসৱকাল উপস্থিতে সতি সা পুত্রং প্রাসোষ্ট| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရမ် ဣလီၑေဝါယား ပြသဝကာလ ဥပသ္ထိတေ သတိ သာ ပုတြံ ပြာသောၐ္ဋ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરમ્ ઇલીશેવાયાઃ પ્રસવકાલ ઉપસ્થિતે સતિ સા પુત્રં પ્રાસોષ્ટ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaram ilIzevAyAH prasavakAla upasthite sati sA putraM prAsoSTa| |
tadA sa dUtastaM babhASE hE sikhariya mA bhaistava prArthanA grAhyA jAtA tava bhAryyA ilIzEvA putraM prasOSyatE tasya nAma yOेhan iti kariSyasi|
yihUdAdEzIyahErOdnAmakE rAjatvaM kurvvati abIyayAjakasya paryyAyAdhikArI sikhariyanAmaka EkO yAjakO hArONavaMzOdbhavA ilIzEvAkhyA
anantaraM mariyam prAyENa mAsatrayam ilIzEvayA sahOSitvA vyAghuyya nijanivEzanaM yayau|
tataH paramEzvarastasyAM mahAnugrahaM kRtavAn Etat zrutvA samIpavAsinaH kuTumbAzcAgatya tayA saha mumudirE|