kimayaM mariyamaH putrastajnjA nO? kimayaM yAkUb-yOsi-yihudA-zimOnAM bhrAtA nO? asya bhaginyaH kimihAsmAbhiH saha nO? itthaM tE tadarthE pratyUhaM gatAH|
लूका 1:52 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script siMhAsanagatAllOkAn balinazcAvarOhya saH| padESUccESu lOkAMstu kSudrAn saMsthApayatyapi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari सिंहासनगताल्लोकान् बलिनश्चावरोह्य सः। पदेषूच्चेषु लोकांस्तु क्षुद्रान् संस्थापयत्यपि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সিংহাসনগতাল্লোকান্ বলিনশ্চাৱৰোহ্য সঃ| পদেষূচ্চেষু লোকাংস্তু ক্ষুদ্ৰান্ সংস্থাপযত্যপি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সিংহাসনগতাল্লোকান্ বলিনশ্চাৱরোহ্য সঃ| পদেষূচ্চেষু লোকাংস্তু ক্ষুদ্রান্ সংস্থাপযত্যপি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သိံဟာသနဂတာလ္လောကာန် ဗလိနၑ္စာဝရောဟျ သး၊ ပဒေၐူစ္စေၐု လောကာံသ္တု က္ၐုဒြာန် သံသ္ထာပယတျပိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સિંહાસનગતાલ્લોકાન્ બલિનશ્ચાવરોહ્ય સઃ| પદેષૂચ્ચેષુ લોકાંસ્તુ ક્ષુદ્રાન્ સંસ્થાપયત્યપિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script siMhAsanagatAllokAn balinazcAvarohya saH| padeSUcceSu lokAMstu kSudrAn saMsthApayatyapi| |
kimayaM mariyamaH putrastajnjA nO? kimayaM yAkUb-yOsi-yihudA-zimOnAM bhrAtA nO? asya bhaginyaH kimihAsmAbhiH saha nO? itthaM tE tadarthE pratyUhaM gatAH|
yaH kazcit svamunnamayati sa namayiSyatE, kintu yaH kazcit svaM namayati sa unnamayiSyatE|
yuSmAnahaM vadAmi, tayOrdvayO rmadhyE kEvalaH karasanjcAyI puNyavattvEna gaNitO nijagRhaM jagAma, yatO yaH kazcit svamunnamayati sa nAmayiSyatE kintu yaH kazcit svaM namayati sa unnamayiSyatE|