ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 1:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadarthaM prathamamArabhya tAni sarvvANi jnjAtvAhamapi anukramAt sarvvavRttAntAn tubhyaM lEkhituM matimakArSam|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदर्थं प्रथममारभ्य तानि सर्व्वाणि ज्ञात्वाहमपि अनुक्रमात् सर्व्ववृत्तान्तान् तुभ्यं लेखितुं मतिमकार्षम्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদৰ্থং প্ৰথমমাৰভ্য তানি সৰ্ৱ্ৱাণি জ্ঞাৎৱাহমপি অনুক্ৰমাৎ সৰ্ৱ্ৱৱৃত্তান্তান্ তুভ্যং লেখিতুং মতিমকাৰ্ষম্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদর্থং প্রথমমারভ্য তানি সর্ৱ্ৱাণি জ্ঞাৎৱাহমপি অনুক্রমাৎ সর্ৱ্ৱৱৃত্তান্তান্ তুভ্যং লেখিতুং মতিমকার্ষম্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒရ္ထံ ပြထမမာရဘျ တာနိ သရွွာဏိ ဇ္ဉာတွာဟမပိ အနုကြမာတ် သရွွဝၖတ္တာန္တာန် တုဘျံ လေခိတုံ မတိမကာရ္ၐမ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદર્થં પ્રથમમારભ્ય તાનિ સર્વ્વાણિ જ્ઞાત્વાહમપિ અનુક્રમાત્ સર્વ્વવૃત્તાન્તાન્ તુભ્યં લેખિતું મતિમકાર્ષમ્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadarthaM prathamamArabhya tAni sarvvANi jJAtvAhamapi anukramAt sarvvavRttAntAn tubhyaM lekhituM matimakArSam|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 1:4
7 अन्तरसन्दर्भाः  

kintu yIzurIzvarasyAbhiSiktaH suta EvEti yathA yUyaM vizvasitha vizvasya ca tasya nAmnA paramAyuH prApnutha tadartham EtAni sarvvANyalikhyanta|


sa zikSitaprabhumArgO manasOdyOgI ca san yOhanO majjanamAtraM jnjAtvA yathArthatayA prabhOH kathAM kathayan samupAdizat|


Izvaramuddizya svaM zlAghasE, tathA vyavasthayA zikSitO bhUtvA tasyAbhimataM jAnAsi, sarvvAsAM kathAnAM sAraM viviMkSE,


tathApi samitau parOpadEzArthaM mayA kathitAni panjca vAkyAni varaM na ca lakSaM parabhASIyAni vAkyAni|


yO janO dharmmOpadEzaM labhatE sa upadESTAraM svIyasarvvasampattE rbhAginaM karOtu|