ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 1:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparanjca pazya tava jnjAtirilIzEvA yAM sarvvE bandhyAmavadan idAnIM sA vArddhakyE santAnamEkaM garbbhE'dhArayat tasya SaSThamAsObhUt|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अपरञ्च पश्य तव ज्ञातिरिलीशेवा यां सर्व्वे बन्ध्यामवदन् इदानीं सा वार्द्धक्ये सन्तानमेकं गर्ब्भेऽधारयत् तस्य षष्ठमासोभूत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰঞ্চ পশ্য তৱ জ্ঞাতিৰিলীশেৱা যাং সৰ্ৱ্ৱে বন্ধ্যামৱদন্ ইদানীং সা ৱাৰ্দ্ধক্যে সন্তানমেকং গৰ্ব্ভেঽধাৰযৎ তস্য ষষ্ঠমাসোভূৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরঞ্চ পশ্য তৱ জ্ঞাতিরিলীশেৱা যাং সর্ৱ্ৱে বন্ধ্যামৱদন্ ইদানীং সা ৱার্দ্ধক্যে সন্তানমেকং গর্ব্ভেঽধারযৎ তস্য ষষ্ঠমাসোভূৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရဉ္စ ပၑျ တဝ ဇ္ဉာတိရိလီၑေဝါ ယာံ သရွွေ ဗန္ဓျာမဝဒန် ဣဒါနီံ သာ ဝါရ္ဒ္ဓကျေ သန္တာနမေကံ ဂရ္ဗ္ဘေ'ဓာရယတ် တသျ ၐၐ္ဌမာသောဘူတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરઞ્ચ પશ્ય તવ જ્ઞાતિરિલીશેવા યાં સર્વ્વે બન્ધ્યામવદન્ ઇદાનીં સા વાર્દ્ધક્યે સન્તાનમેકં ગર્બ્ભેઽધારયત્ તસ્ય ષષ્ઠમાસોભૂત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaJca pazya tava jJAtirilIzevA yAM sarvve bandhyAmavadan idAnIM sA vArddhakye santAnamekaM garbbhe'dhArayat tasya SaSThamAsobhUt|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 1:36
10 अन्तरसन्दर्भाः  

tatO dUtO'kathayat pavitra AtmA tvAmAzrAyiSyati tathA sarvvazrESThasya zaktistavOpari chAyAM kariSyati tatO hEtOstava garbbhAd yaH pavitrabAlakO janiSyatE sa Izvaraputra iti khyAtiM prApsyati|


yihUdAdEzIyahErOdnAmakE rAjatvaM kurvvati abIyayAjakasya paryyAyAdhikArI sikhariyanAmaka EkO yAjakO hArONavaMzOdbhavA ilIzEvAkhyA


aparanjca vizvAsEna sArA vayOtikrAntA santyapi garbhadhAraNAya zaktiM prApya putravatyabhavat, yataH sA pratijnjAkAriNaM vizvAsyam amanyata|