ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 1:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO dUtO'vadat hE mariyam bhayaM mAkArSIH, tvayi paramEzvarasyAnugrahOsti|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततो दूतोऽवदत् हे मरियम् भयं माकार्षीः, त्वयि परमेश्वरस्यानुग्रहोस्ति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো দূতোঽৱদৎ হে মৰিযম্ ভযং মাকাৰ্ষীঃ, ৎৱযি পৰমেশ্ৱৰস্যানুগ্ৰহোস্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো দূতোঽৱদৎ হে মরিযম্ ভযং মাকার্ষীঃ, ৎৱযি পরমেশ্ৱরস্যানুগ্রহোস্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ဒူတော'ဝဒတ် ဟေ မရိယမ် ဘယံ မာကာရ္ၐီး, တွယိ ပရမေၑွရသျာနုဂြဟောသ္တိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો દૂતોઽવદત્ હે મરિયમ્ ભયં માકાર્ષીઃ, ત્વયિ પરમેશ્વરસ્યાનુગ્રહોસ્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato dUto'vadat he mariyam bhayaM mAkArSIH, tvayi paramezvarasyAnugrahosti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 1:30
13 अन्तरसन्दर्भाः  

tadaiva yIzustAnavadat, susthirA bhavata, mA bhaiSTa, ESO'ham|


sa dUtO yOSitO jagAda, yUyaM mA bhaiSTa, kruzahatayIzuM mRgayadhvE tadahaM vEdmi|


tadA sa dUtastaM babhASE hE sikhariya mA bhaistava prArthanA grAhyA jAtA tava bhAryyA ilIzEvA putraM prasOSyatE tasya nAma yOेhan iti kariSyasi|


hE kSudramESavraja yUyaM mA bhaiSTa yuSmabhyaM rAjyaM dAtuM yuSmAkaM pituH sammatirasti|


hE paula mA bhaiSIH kaisarasya sammukhE tvayOpasthAtavyaM; tavaitAn sagginO lOkAn IzvarastubhyaM dattavAn|


ityatra vayaM kiM brUmaH? IzvarO yadyasmAkaM sapakSO bhavati tarhi kO vipakSO'smAkaM?


ataEva vayam utsAhEnEdaM kathayituM zaknumaH, "matpakSE paramEzO'sti na bhESyAmi kadAcana| yasmAt mAM prati kiM karttuM mAnavaH pArayiSyati||"