लूका 1:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO dUtO'vadat hE mariyam bhayaM mAkArSIH, tvayi paramEzvarasyAnugrahOsti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो दूतोऽवदत् हे मरियम् भयं माकार्षीः, त्वयि परमेश्वरस्यानुग्रहोस्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো দূতোঽৱদৎ হে মৰিযম্ ভযং মাকাৰ্ষীঃ, ৎৱযি পৰমেশ্ৱৰস্যানুগ্ৰহোস্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো দূতোঽৱদৎ হে মরিযম্ ভযং মাকার্ষীঃ, ৎৱযি পরমেশ্ৱরস্যানুগ্রহোস্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ဒူတော'ဝဒတ် ဟေ မရိယမ် ဘယံ မာကာရ္ၐီး, တွယိ ပရမေၑွရသျာနုဂြဟောသ္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો દૂતોઽવદત્ હે મરિયમ્ ભયં માકાર્ષીઃ, ત્વયિ પરમેશ્વરસ્યાનુગ્રહોસ્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato dUto'vadat he mariyam bhayaM mAkArSIH, tvayi paramezvarasyAnugrahosti| |
sa dUtO yOSitO jagAda, yUyaM mA bhaiSTa, kruzahatayIzuM mRgayadhvE tadahaM vEdmi|
tadA sa dUtastaM babhASE hE sikhariya mA bhaistava prArthanA grAhyA jAtA tava bhAryyA ilIzEvA putraM prasOSyatE tasya nAma yOेhan iti kariSyasi|
hE kSudramESavraja yUyaM mA bhaiSTa yuSmabhyaM rAjyaM dAtuM yuSmAkaM pituH sammatirasti|
hE paula mA bhaiSIH kaisarasya sammukhE tvayOpasthAtavyaM; tavaitAn sagginO lOkAn IzvarastubhyaM dattavAn|
ityatra vayaM kiM brUmaH? IzvarO yadyasmAkaM sapakSO bhavati tarhi kO vipakSO'smAkaM?
ataEva vayam utsAhEnEdaM kathayituM zaknumaH, "matpakSE paramEzO'sti na bhESyAmi kadAcana| yasmAt mAM prati kiM karttuM mAnavaH pArayiSyati||"