yatO yuSmAkaM samIpaM yOhani dharmmapathEnAgatE yUyaM taM na pratItha, kintu caNPAlA gaNikAzca taM pratyAyan, tad vilOkyApi yUyaM pratyEtuM nAkhidyadhvaM|
लूका 1:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script san isrAyElvaMzIyAn anEkAn prabhOH paramEzvarasya mArgamAnESyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari सन् इस्रायेल्वंशीयान् अनेकान् प्रभोः परमेश्वरस्य मार्गमानेष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সন্ ইস্ৰাযেল্ৱংশীযান্ অনেকান্ প্ৰভোঃ পৰমেশ্ৱৰস্য মাৰ্গমানেষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সন্ ইস্রাযেল্ৱংশীযান্ অনেকান্ প্রভোঃ পরমেশ্ৱরস্য মার্গমানেষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သန် ဣသြာယေလွံၑီယာန် အနေကာန် ပြဘေား ပရမေၑွရသျ မာရ္ဂမာနေၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સન્ ઇસ્રાયેલ્વંશીયાન્ અનેકાન્ પ્રભોઃ પરમેશ્વરસ્ય માર્ગમાનેષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script san isrAyelvaMzIyAn anekAn prabhoH paramezvarasya mArgamAneSyati| |
yatO yuSmAkaM samIpaM yOhani dharmmapathEnAgatE yUyaM taM na pratItha, kintu caNPAlA gaNikAzca taM pratyAyan, tad vilOkyApi yUyaM pratyEtuM nAkhidyadhvaM|
atO hE bAlaka tvantu sarvvEbhyaH zrESTha Eva yaH| tasyaiva bhAvivAdIti pravikhyAtO bhaviSyasi| asmAkaM caraNAn kSEmE mArgE cAlayituM sadA| EvaM dhvAntE'rthatO mRtyOzchAyAyAM yE tu mAnavAH|
sa yarddana ubhayataTapradEzAn samEtya pApamOcanArthaM manaHparAvarttanasya cihnarUpaM yanmajjanaM tadIyAH kathAH sarvvatra pracArayitumArEbhE|