ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 9:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ityukttA bhUmau niSThIvaM nikSipya tEna pagkaM kRtavAn

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

इत्युक्त्ता भूमौ निष्ठीवं निक्षिप्य तेन पङ्कं कृतवान्

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইত্যুক্ত্তা ভূমৌ নিষ্ঠীৱং নিক্ষিপ্য তেন পঙ্কং কৃতৱান্

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইত্যুক্ত্তা ভূমৌ নিষ্ঠীৱং নিক্ষিপ্য তেন পঙ্কং কৃতৱান্

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣတျုက္တ္တာ ဘူမော် နိၐ္ဌီဝံ နိက္ၐိပျ တေန ပင်္ကံ ကၖတဝါန္

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇત્યુક્ત્તા ભૂમૌ નિષ્ઠીવં નિક્ષિપ્ય તેન પઙ્કં કૃતવાન્

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ityukttA bhUmau niSThIvaM nikSipya tena paGkaM kRtavAn

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 9:6
5 अन्तरसन्दर्भाः  

tatO yIzu rlOkAraNyAt taM nirjanamAnIya tasya karNayOggulI rdadau niSThIvaM dattvA ca tajjihvAM pasparza|


tadA tasyAndhasya karau gRhItvA nagarAd bahirdEzaM taM nItavAn; tannEtrE niSThIvaM dattvA tadgAtrE hastAvarpayitvA taM papraccha, kimapi pazyasi?


tataH sOvadad yIzanAmaka EkO janO mama nayanE pagkEna pralipya ityAjnjApayat zilOhakAsAraM gatvA tatra snAhi| tatastatra gatvA mayi snAtE dRSTimahaM labdhavAn|


tvaM yad dhanI bhavEstadarthaM mattO vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzEta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavEt tadarthaM cakSurlEpanAyAnjjanaM mattaH krINIhIti mama mantraNA|