tatO yIzu rlOkAraNyAt taM nirjanamAnIya tasya karNayOggulI rdadau niSThIvaM dattvA ca tajjihvAM pasparza|
योहन 9:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ityukttA bhUmau niSThIvaM nikSipya tEna pagkaM kRtavAn अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इत्युक्त्ता भूमौ निष्ठीवं निक्षिप्य तेन पङ्कं कृतवान् সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্যুক্ত্তা ভূমৌ নিষ্ঠীৱং নিক্ষিপ্য তেন পঙ্কং কৃতৱান্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্যুক্ত্তা ভূমৌ নিষ্ঠীৱং নিক্ষিপ্য তেন পঙ্কং কৃতৱান্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတျုက္တ္တာ ဘူမော် နိၐ္ဌီဝံ နိက္ၐိပျ တေန ပင်္ကံ ကၖတဝါန္ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્યુક્ત્તા ભૂમૌ નિષ્ઠીવં નિક્ષિપ્ય તેન પઙ્કં કૃતવાન્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ityukttA bhUmau niSThIvaM nikSipya tena paGkaM kRtavAn |
tatO yIzu rlOkAraNyAt taM nirjanamAnIya tasya karNayOggulI rdadau niSThIvaM dattvA ca tajjihvAM pasparza|
tadA tasyAndhasya karau gRhItvA nagarAd bahirdEzaM taM nItavAn; tannEtrE niSThIvaM dattvA tadgAtrE hastAvarpayitvA taM papraccha, kimapi pazyasi?
tataH sOvadad yIzanAmaka EkO janO mama nayanE pagkEna pralipya ityAjnjApayat zilOhakAsAraM gatvA tatra snAhi| tatastatra gatvA mayi snAtE dRSTimahaM labdhavAn|
tvaM yad dhanI bhavEstadarthaM mattO vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzEta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavEt tadarthaM cakSurlEpanAyAnjjanaM mattaH krINIhIti mama mantraNA|