योहन 9:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM yAvatkAlaM jagati tiSThAmi tAvatkAlaM jagatO jyOtiHsvarUpOsmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अहं यावत्कालं जगति तिष्ठामि तावत्कालं जगतो ज्योतिःस्वरूपोस्मि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং যাৱৎকালং জগতি তিষ্ঠামি তাৱৎকালং জগতো জ্যোতিঃস্ৱৰূপোস্মি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং যাৱৎকালং জগতি তিষ্ঠামি তাৱৎকালং জগতো জ্যোতিঃস্ৱরূপোস্মি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ ယာဝတ္ကာလံ ဇဂတိ တိၐ္ဌာမိ တာဝတ္ကာလံ ဇဂတော ဇျောတိးသွရူပေါသ္မိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં યાવત્કાલં જગતિ તિષ્ઠામિ તાવત્કાલં જગતો જ્યોતિઃસ્વરૂપોસ્મિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM yAvatkAlaM jagati tiSThAmi tAvatkAlaM jagato jyotiHsvarUposmi| |
yUyaM jagati dIptirUpAH, bhUdharOpari sthitaM nagaraM guptaM bhavituM nahi zakSyati|
yaM trAyakaM janAnAntu sammukhE tvamajIjanaH| saEva vidyatE'smAkaM dhravaM nayananagOcarE||
yO janO mAM pratyEti sa yathAndhakArE na tiSThati tadartham ahaM jyOtiHsvarUpO bhUtvA jagatyasmin avatIrNavAn|
tatO yIzuH punarapi lOkEbhya itthaM kathayitum Arabhata jagatOhaM jyOtiHsvarUpO yaH kazcin matpazcAda gacchati sa timirE na bhramitvA jIvanarUpAM dIptiM prApsyati|
prabhurasmAn ittham AdiSTavAn yathA, yAvacca jagataH sImAM lOkAnAM trANakAraNAt| mayAnyadEzamadhyE tvaM sthApitO bhUH pradIpavat||
yathA tE mayi vizvasya pavitrIkRtAnAM madhyE bhAgaM prApnuvanti tadabhiprAyENa tESAM jnjAnacakSUMSi prasannAni karttuM tathAndhakArAd dIptiM prati zaitAnAdhikArAcca IzvaraM prati matIH parAvarttayituM tESAM samIpaM tvAM prESyAmi|
bhaviSyadvAdigaNO mUsAzca bhAvikAryyasya yadidaM pramANam adadurEtad vinAnyAM kathAM na kathayitvA IzvarAd anugrahaM labdhvA mahatAM kSudrANAnjca sarvvESAM samIpE pramANaM dattvAdya yAvat tiSThAmi|
EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|"
tasyai nagaryyai dIptidAnArthaM sUryyAcandramasOH prayOjanaM nAsti yata Izvarasya pratApastAM dIpayati mESazAvakazca tasyA jyOtirasti|