yO dAsaH prabhEाrAjnjAM jnjAtvApi sajjitO na tiSThati tadAjnjAnusArENa ca kAryyaM na karOti sOnEkAn prahArAn prApsyati;
योहन 9:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzuravAdId yadyandhA abhavata tarhi pApAni nAtiSThan kintu pazyAmIti vAkyavadanAd yuSmAkaM pApAni tiSThanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यीशुरवादीद् यद्यन्धा अभवत तर्हि पापानि नातिष्ठन् किन्तु पश्यामीति वाक्यवदनाद् युष्माकं पापानि तिष्ठन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুৰৱাদীদ্ যদ্যন্ধা অভৱত তৰ্হি পাপানি নাতিষ্ঠন্ কিন্তু পশ্যামীতি ৱাক্যৱদনাদ্ যুষ্মাকং পাপানি তিষ্ঠন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুরৱাদীদ্ যদ্যন্ধা অভৱত তর্হি পাপানি নাতিষ্ঠন্ কিন্তু পশ্যামীতি ৱাক্যৱদনাদ্ যুষ্মাকং পাপানি তিষ্ঠন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုရဝါဒီဒ် ယဒျန္ဓာ အဘဝတ တရှိ ပါပါနိ နာတိၐ္ဌန် ကိန္တု ပၑျာမီတိ ဝါကျဝဒနာဒ် ယုၐ္မာကံ ပါပါနိ တိၐ္ဌန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુરવાદીદ્ યદ્યન્ધા અભવત તર્હિ પાપાનિ નાતિષ્ઠન્ કિન્તુ પશ્યામીતિ વાક્યવદનાદ્ યુષ્માકં પાપાનિ તિષ્ઠન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzuravAdId yadyandhA abhavata tarhi pApAni nAtiSThan kintu pazyAmIti vAkyavadanAd yuSmAkaM pApAni tiSThanti| |
yO dAsaH prabhEाrAjnjAM jnjAtvApi sajjitO na tiSThati tadAjnjAnusArENa ca kAryyaM na karOti sOnEkAn prahArAn prApsyati;
yuSmAnahaM vadAmi, tayOrdvayO rmadhyE kEvalaH karasanjcAyI puNyavattvEna gaNitO nijagRhaM jagAma, yatO yaH kazcit svamunnamayati sa nAmayiSyatE kintu yaH kazcit svaM namayati sa unnamayiSyatE|
satyamatasya jnjAnaprAptEH paraM yadi vayaM svaMcchayA pApAcAraM kurmmastarhi pApAnAM kRtE 'nyat kimapi balidAnaM nAvaziSyatE