tE vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM zikSayasi? pazcAttE taM bahirakurvvan|
योहन 9:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script Etat zrutvA nikaTasthAH katipayAH phirUzinO vyAharan vayamapi kimandhAH? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतत् श्रुत्वा निकटस्थाः कतिपयाः फिरूशिनो व्याहरन् वयमपि किमन्धाः? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতৎ শ্ৰুৎৱা নিকটস্থাঃ কতিপযাঃ ফিৰূশিনো ৱ্যাহৰন্ ৱযমপি কিমন্ধাঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতৎ শ্রুৎৱা নিকটস্থাঃ কতিপযাঃ ফিরূশিনো ৱ্যাহরন্ ৱযমপি কিমন্ধাঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတတ် ၑြုတွာ နိကဋသ္ထား ကတိပယား ဖိရူၑိနော ဝျာဟရန် ဝယမပိ ကိမန္ဓား? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતત્ શ્રુત્વા નિકટસ્થાઃ કતિપયાઃ ફિરૂશિનો વ્યાહરન્ વયમપિ કિમન્ધાઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etat zrutvA nikaTasthAH katipayAH phirUzino vyAharan vayamapi kimandhAH? |
tE vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM zikSayasi? pazcAttE taM bahirakurvvan|
tadA yIzuravAdId yadyandhA abhavata tarhi pApAni nAtiSThan kintu pazyAmIti vAkyavadanAd yuSmAkaM pApAni tiSThanti|
ahaM dhanI samRddhazcAsmi mama kasyApyabhAvO na bhavatIti tvaM vadasi kintu tvamEva duHkhArttO durgatO daridrO 'ndhO nagnazcAsi tat tvayA nAvagamyatE|