tadAnIM vyavasthApakAnAm EkA yIzumavadat, hE upadEzaka vAkyEnEdRzEnAsmAsvapi dOSam ArOpayasi|
योहन 9:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tE vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM zikSayasi? pazcAttE taM bahirakurvvan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ते व्याहरन् त्वं पापाद् अजायथाः किमस्मान् त्वं शिक्षयसि? पश्चात्ते तं बहिरकुर्व्वन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তে ৱ্যাহৰন্ ৎৱং পাপাদ্ অজাযথাঃ কিমস্মান্ ৎৱং শিক্ষযসি? পশ্চাত্তে তং বহিৰকুৰ্ৱ্ৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তে ৱ্যাহরন্ ৎৱং পাপাদ্ অজাযথাঃ কিমস্মান্ ৎৱং শিক্ষযসি? পশ্চাত্তে তং বহিরকুর্ৱ্ৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေ ဝျာဟရန် တွံ ပါပါဒ် အဇာယထား ကိမသ္မာန် တွံ ၑိက္ၐယသိ? ပၑ္စာတ္တေ တံ ဗဟိရကုရွွန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તે વ્યાહરન્ ત્વં પાપાદ્ અજાયથાઃ કિમસ્માન્ ત્વં શિક્ષયસિ? પશ્ચાત્તે તં બહિરકુર્વ્વન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script te vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM zikSayasi? pazcAtte taM bahirakurvvan| |
tadAnIM vyavasthApakAnAm EkA yIzumavadat, hE upadEzaka vAkyEnEdRzEnAsmAsvapi dOSam ArOpayasi|
yaH kazcit svamunnamayati sa namayiSyatE, kintu yaH kazcit svaM namayati sa unnamayiSyatE|
ahaM yuSmAn yathArthaM vadAmi, yO janaH zizOH sadRzO bhUtvA IzvararAjyaM na gRhlAti sa kEnApi prakArENa tat pravESTuM na zaknOti|
yadA lOkA manuSyasUnO rnAmahEtO ryuSmAn RृtIyiSyantE pRthak kRtvA nindiSyanti, adhamAniva yuSmAn svasamIpAd dUrIkariSyanti ca tadA yUyaM dhanyAH|
pitA mahyaM yAvatO lOkAnadadAt tE sarvva Eva mamAntikam AgamiSyanti yaH kazcicca mama sannidhim AyAsyati taM kEnApi prakArENa na dUrIkariSyAmi|
yUyaM svasvapituH karmmANi kurutha tadA tairukttaM na vayaM jArajAtA asmAkam EkaEva pitAsti sa EvEzvaraH
tataH ziSyAstam apRcchan hE gurO narOyaM svapApEna vA svapitrAH pApEnAndhO'jAyata?
yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kOpi manuSyO yadi yIzum abhiSiktaM vadati tarhi sa bhajanagRhAd dUrIkAriSyatE yihUdIyA iti mantraNAm akurvvan
tadanantaraM yihUdIyaiH sa bahirakriyata yIzuriti vArttAM zrutvA taM sAkSAt prApya pRSTavAn Izvarasya putrE tvaM vizvasiSi?
bahiHsthAnAM tu vicAra IzvarENa kAriSyatE| atO yuSmAbhiH sa pAtakI svamadhyAd bahiSkriyatAM|
tESAM madhyE sarvvE vayamapi pUrvvaM zarIrasya manaskAmanAyAnjcEhAM sAdhayantaH svazarIrasyAbhilASAn AcarAma sarvvE'nya iva ca svabhAvataH krOdhabhajanAnyabhavAma|
hE yuvAnaH, yUyamapi prAcInalOkAnAM vazyA bhavata sarvvE ca sarvvESAM vazIbhUya namratAbharaNEna bhUSitA bhavata, yataH,AtmAbhimAnilOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH|
atO 'haM yadOpasthAsyAmi tadA tEna yadyat kriyatE tat sarvvaM taM smArayiSyAmi, yataH sa durvvAkyairasmAn apavadati, tEnApi tRptiM na gatvA svayamapi bhrAtRn nAnugRhlAti yE cAnugrahItumicchanti tAn samititO 'pi bahiSkarOti|
samitiM pratyahaM patraM likhitavAn kintu tESAM madhyE yO diyatriphiH pradhAnAyatE sO 'smAn na gRhlAti|
tasmAd yE taM kalagkamarthataH pazO rnAma tasya nAmnaH saMkhyAgkaM vA dhArayanti tAn vinA parENa kEnApi krayavikrayE karttuM na zakyEtE|