sEvAmahai tamEvaikam EtatkAraNamEva ca| svakIyaM supavitranjca saMsmRtya niyamaM sadA|
योहन 9:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kOpi manuSyO janmAndhAya cakSuSI adadAt jagadArambhAd EtAdRzIM kathAM kOpi kadApi nAzRNOt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari कोपि मनुष्यो जन्मान्धाय चक्षुषी अददात् जगदारम्भाद् एतादृशीं कथां कोपि कदापि नाशृणोत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কোপি মনুষ্যো জন্মান্ধায চক্ষুষী অদদাৎ জগদাৰম্ভাদ্ এতাদৃশীং কথাং কোপি কদাপি নাশৃণোৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কোপি মনুষ্যো জন্মান্ধায চক্ষুষী অদদাৎ জগদারম্ভাদ্ এতাদৃশীং কথাং কোপি কদাপি নাশৃণোৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကောပိ မနုၐျော ဇန္မာန္ဓာယ စက္ၐုၐီ အဒဒါတ် ဇဂဒါရမ္ဘာဒ် ဧတာဒၖၑီံ ကထာံ ကောပိ ကဒါပိ နာၑၖဏောတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કોપિ મનુષ્યો જન્માન્ધાય ચક્ષુષી અદદાત્ જગદારમ્ભાદ્ એતાદૃશીં કથાં કોપિ કદાપિ નાશૃણોત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kopi manuSyo janmAndhAya cakSuSI adadAt jagadArambhAd etAdRzIM kathAM kopi kadApi nAzRNot| |
sEvAmahai tamEvaikam EtatkAraNamEva ca| svakIyaM supavitranjca saMsmRtya niyamaM sadA|
kEcid avadan Etasya kathA bhUtagrastasya kathAvanna bhavanti, bhUtaH kim andhAya cakSuSI dAtuM zaknOti?
IzvaraH pApinAM kathAM na zRNOti kintu yO janastasmin bhaktiM kRtvA tadiSTakriyAM karOti tasyaiva kathAM zRNOti Etad vayaM jAnImaH|
asmAd ESa manuSyO yadIzvarAnnAjAyata tarhi kinjcidapIdRzaM karmma karttuM nAzaknOt|
tadanantaraM taPitO ravAH stanitAni cAbhavan, yasmin kAlE ca pRthivyAM manuSyAH sRSTAstam Arabhya yAdRgmahAbhUmikampaH kadApi nAbhavat tAdRg bhUkampO 'bhavat|