tasmAd adhyApakAH phirUzinazca tasmin dOSamArOpayituM sa vizrAmavArE tasya svAsthyaM karOti navEti pratIkSitumArEbhirE|
योहन 9:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tE punarapRcchan sa tvAM prati kimakarOt? kathaM nEtrE prasannE 'karOt? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ते पुनरपृच्छन् स त्वां प्रति किमकरोत्? कथं नेत्रे प्रसन्ने ऽकरोत्? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তে পুনৰপৃচ্ছন্ স ৎৱাং প্ৰতি কিমকৰোৎ? কথং নেত্ৰে প্ৰসন্নে ঽকৰোৎ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তে পুনরপৃচ্ছন্ স ৎৱাং প্রতি কিমকরোৎ? কথং নেত্রে প্রসন্নে ঽকরোৎ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေ ပုနရပၖစ္ဆန် သ တွာံ ပြတိ ကိမကရောတ်? ကထံ နေတြေ ပြသန္နေ 'ကရောတ်? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તે પુનરપૃચ્છન્ સ ત્વાં પ્રતિ કિમકરોત્? કથં નેત્રે પ્રસન્ને ઽકરોત્? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script te punarapRcchan sa tvAM prati kimakarot? kathaM netre prasanne 'karot? |
tasmAd adhyApakAH phirUzinazca tasmin dOSamArOpayituM sa vizrAmavArE tasya svAsthyaM karOti navEti pratIkSitumArEbhirE|
kintu yIzu rvizrAmavArE karddamaM kRtvA tasya nayanE prasannE'karOd itikAraNAt katipayaphirUzinO'vadan
tadA sa ukttavAn sa pApI na vEti nAhaM jAnE pUrvAmandha Asamaham adhunA pazyAmIti mAtraM jAnAmi|
tataH sOvAdId EkakRtvOkathayaM yUyaM na zRNutha tarhi kutaH punaH zrOtum icchatha? yUyamapi kiM tasya ziSyA bhavitum icchatha?