tataH sa pratyavOcad yO mAM svastham akArSIt zayanIyam uttOlyAdAya yAtuM mAM sa EvAdizat|
योहन 9:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa ukttavAn sa pApI na vEti nAhaM jAnE pUrvAmandha Asamaham adhunA pazyAmIti mAtraM jAnAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा स उक्त्तवान् स पापी न वेति नाहं जाने पूर्वामन्ध आसमहम् अधुना पश्यामीति मात्रं जानामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স উক্ত্তৱান্ স পাপী ন ৱেতি নাহং জানে পূৰ্ৱামন্ধ আসমহম্ অধুনা পশ্যামীতি মাত্ৰং জানামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স উক্ত্তৱান্ স পাপী ন ৱেতি নাহং জানে পূর্ৱামন্ধ আসমহম্ অধুনা পশ্যামীতি মাত্রং জানামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ ဥက္တ္တဝါန် သ ပါပီ န ဝေတိ နာဟံ ဇာနေ ပူရွာမန္ဓ အာသမဟမ် အဓုနာ ပၑျာမီတိ မာတြံ ဇာနာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ ઉક્ત્તવાન્ સ પાપી ન વેતિ નાહં જાને પૂર્વામન્ધ આસમહમ્ અધુના પશ્યામીતિ માત્રં જાનામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa ukttavAn sa pApI na veti nAhaM jAne pUrvAmandha Asamaham adhunA pazyAmIti mAtraM jAnAmi| |
tataH sa pratyavOcad yO mAM svastham akArSIt zayanIyam uttOlyAdAya yAtuM mAM sa EvAdizat|
tadA tE punazca taM pUrvvAndham AhUya vyAharan Izvarasya guNAn vada ESa manuSyaH pApIti vayaM jAnImaH|
sOvadad ESa mama lOcanE prasannE 'karOt tathApi kutratyalOka iti yUyaM na jAnItha Etad AzcaryyaM bhavati|
Izvarasya putrE yO vizvAsiti sa nijAntarE tat sAkSyaM dhArayati; IzvarE yO na vizvasiti sa tam anRtavAdinaM karOti yata IzvaraH svaputramadhi yat sAkSyaM dattavAn tasmin sa na vizvasiti|