ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 9:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA sa ukttavAn sa pApI na vEti nAhaM jAnE pUrvAmandha Asamaham adhunA pazyAmIti mAtraM jAnAmi|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा स उक्त्तवान् स पापी न वेति नाहं जाने पूर्वामन्ध आसमहम् अधुना पश्यामीति मात्रं जानामि।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা স উক্ত্তৱান্ স পাপী ন ৱেতি নাহং জানে পূৰ্ৱামন্ধ আসমহম্ অধুনা পশ্যামীতি মাত্ৰং জানামি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা স উক্ত্তৱান্ স পাপী ন ৱেতি নাহং জানে পূর্ৱামন্ধ আসমহম্ অধুনা পশ্যামীতি মাত্রং জানামি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ သ ဥက္တ္တဝါန် သ ပါပီ န ဝေတိ နာဟံ ဇာနေ ပူရွာမန္ဓ အာသမဟမ် အဓုနာ ပၑျာမီတိ မာတြံ ဇာနာမိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા સ ઉક્ત્તવાન્ સ પાપી ન વેતિ નાહં જાને પૂર્વામન્ધ આસમહમ્ અધુના પશ્યામીતિ માત્રં જાનામિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA sa ukttavAn sa pApI na veti nAhaM jAne pUrvAmandha Asamaham adhunA pazyAmIti mAtraM jAnAmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 9:25
5 अन्तरसन्दर्भाः  

tataH sa pratyavOcad yO mAM svastham akArSIt zayanIyam uttOlyAdAya yAtuM mAM sa EvAdizat|


tadA tE punazca taM pUrvvAndham AhUya vyAharan Izvarasya guNAn vada ESa manuSyaH pApIti vayaM jAnImaH|


tE punarapRcchan sa tvAM prati kimakarOt? kathaM nEtrE prasannE 'karOt?


sOvadad ESa mama lOcanE prasannE 'karOt tathApi kutratyalOka iti yUyaM na jAnItha Etad AzcaryyaM bhavati|


Izvarasya putrE yO vizvAsiti sa nijAntarE tat sAkSyaM dhArayati; IzvarE yO na vizvasiti sa tam anRtavAdinaM karOti yata IzvaraH svaputramadhi yat sAkSyaM dattavAn tasmin sa na vizvasiti|