dvAdazavarSANi pradararOgagrastA nAnA vaidyaizcikitsitA sarvvasvaM vyayitvApi svAsthyaM na prAptA yA yOSit sA yIzOH pazcAdAgatya tasya vastragranthiM pasparza|
योहन 9:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintvadhunA kathaM dRSTiM prAptavAn tadAvAM n jAnIvaH kOsya cakSuSI prasannE kRtavAn tadapi na jAnIva ESa vayaHprApta EnaM pRcchata svakathAM svayaM vakSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्त्वधुना कथं दृष्टिं प्राप्तवान् तदावां न् जानीवः कोस्य चक्षुषी प्रसन्ने कृतवान् तदपि न जानीव एष वयःप्राप्त एनं पृच्छत स्वकथां स्वयं वक्ष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্ত্ৱধুনা কথং দৃষ্টিং প্ৰাপ্তৱান্ তদাৱাং ন্ জানীৱঃ কোস্য চক্ষুষী প্ৰসন্নে কৃতৱান্ তদপি ন জানীৱ এষ ৱযঃপ্ৰাপ্ত এনং পৃচ্ছত স্ৱকথাং স্ৱযং ৱক্ষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্ত্ৱধুনা কথং দৃষ্টিং প্রাপ্তৱান্ তদাৱাং ন্ জানীৱঃ কোস্য চক্ষুষী প্রসন্নে কৃতৱান্ তদপি ন জানীৱ এষ ৱযঃপ্রাপ্ত এনং পৃচ্ছত স্ৱকথাং স্ৱযং ৱক্ষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တွဓုနာ ကထံ ဒၖၐ္ဋိံ ပြာပ္တဝါန် တဒါဝါံ န် ဇာနီဝး ကောသျ စက္ၐုၐီ ပြသန္နေ ကၖတဝါန် တဒပိ န ဇာနီဝ ဧၐ ဝယးပြာပ္တ ဧနံ ပၖစ္ဆတ သွကထာံ သွယံ ဝက္ၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્ત્વધુના કથં દૃષ્ટિં પ્રાપ્તવાન્ તદાવાં ન્ જાનીવઃ કોસ્ય ચક્ષુષી પ્રસન્ને કૃતવાન્ તદપિ ન જાનીવ એષ વયઃપ્રાપ્ત એનં પૃચ્છત સ્વકથાં સ્વયં વક્ષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintvadhunA kathaM dRSTiM prAptavAn tadAvAM n jAnIvaH kosya cakSuSI prasanne kRtavAn tadapi na jAnIva eSa vayaHprApta enaM pRcchata svakathAM svayaM vakSyati| |
dvAdazavarSANi pradararOgagrastA nAnA vaidyaizcikitsitA sarvvasvaM vyayitvApi svAsthyaM na prAptA yA yOSit sA yIzOH pazcAdAgatya tasya vastragranthiM pasparza|
tatastasya pitarau pratyavOcatAm ayam AvayOH putra A janErandhazca tadapyAvAM jAnIvaH
yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kOpi manuSyO yadi yIzum abhiSiktaM vadati tarhi sa bhajanagRhAd dUrIkAriSyatE yihUdIyA iti mantraNAm akurvvan
tadA tatra pakSAghAtavyAdhinASTau vatsarAn zayyAgatam ainEyanAmAnaM manuSyaM sAkSat prApya tamavadat,