tadA sa tatpitaraM papraccha, asyEdRzI dazA kati dinAni bhUtA? tataH sOvAdIt bAlyakAlAt|
योहन 9:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastasya pitarau pratyavOcatAm ayam AvayOH putra A janErandhazca tadapyAvAM jAnIvaH अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्तस्य पितरौ प्रत्यवोचताम् अयम् आवयोः पुत्र आ जनेरन्धश्च तदप्यावां जानीवः সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তস্য পিতৰৌ প্ৰত্যৱোচতাম্ অযম্ আৱযোঃ পুত্ৰ আ জনেৰন্ধশ্চ তদপ্যাৱাং জানীৱঃ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তস্য পিতরৌ প্রত্যৱোচতাম্ অযম্ আৱযোঃ পুত্র আ জনেরন্ধশ্চ তদপ্যাৱাং জানীৱঃ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တသျ ပိတရော် ပြတျဝေါစတာမ် အယမ် အာဝယေား ပုတြ အာ ဇနေရန္ဓၑ္စ တဒပျာဝါံ ဇာနီဝး સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તસ્ય પિતરૌ પ્રત્યવોચતામ્ અયમ્ આવયોઃ પુત્ર આ જનેરન્ધશ્ચ તદપ્યાવાં જાનીવઃ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatastasya pitarau pratyavocatAm ayam AvayoH putra A janerandhazca tadapyAvAM jAnIvaH |
tadA sa tatpitaraM papraccha, asyEdRzI dazA kati dinAni bhUtA? tataH sOvAdIt bAlyakAlAt|
ataEva tE tAvapRcchan yuvayO ryaM putraM janmAndhaM vadathaH sa kimayaM? tarhIdAnIM kathaM draSTuM zaknOti?
kintvadhunA kathaM dRSTiM prAptavAn tadAvAM n jAnIvaH kOsya cakSuSI prasannE kRtavAn tadapi na jAnIva ESa vayaHprApta EnaM pRcchata svakathAM svayaM vakSyati|