sa dRSTim AptavAn iti yihUdIyAstasya dRSTiM prAptasya janasya pitrO rmukhAd azrutvA na pratyayan|
योहन 9:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataEva tE tAvapRcchan yuvayO ryaM putraM janmAndhaM vadathaH sa kimayaM? tarhIdAnIM kathaM draSTuM zaknOti? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतएव ते तावपृच्छन् युवयो र्यं पुत्रं जन्मान्धं वदथः स किमयं? तर्हीदानीं कथं द्रष्टुं शक्नोति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতএৱ তে তাৱপৃচ্ছন্ যুৱযো ৰ্যং পুত্ৰং জন্মান্ধং ৱদথঃ স কিমযং? তৰ্হীদানীং কথং দ্ৰষ্টুং শক্নোতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতএৱ তে তাৱপৃচ্ছন্ যুৱযো র্যং পুত্রং জন্মান্ধং ৱদথঃ স কিমযং? তর্হীদানীং কথং দ্রষ্টুং শক্নোতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတဧဝ တေ တာဝပၖစ္ဆန် ယုဝယော ရျံ ပုတြံ ဇန္မာန္ဓံ ဝဒထး သ ကိမယံ? တရှီဒါနီံ ကထံ ဒြၐ္ဋုံ ၑက္နောတိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતએવ તે તાવપૃચ્છન્ યુવયો ર્યં પુત્રં જન્માન્ધં વદથઃ સ કિમયં? તર્હીદાનીં કથં દ્રષ્ટું શક્નોતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataeva te tAvapRcchan yuvayo ryaM putraM janmAndhaM vadathaH sa kimayaM? tarhIdAnIM kathaM draSTuM zaknoti? |
sa dRSTim AptavAn iti yihUdIyAstasya dRSTiM prAptasya janasya pitrO rmukhAd azrutvA na pratyayan|
tatastasya pitarau pratyavOcatAm ayam AvayOH putra A janErandhazca tadapyAvAM jAnIvaH
mandirasya sundarE dvArE ya upavizya bhikSitavAn saEvAyam iti jnjAtvA taM prati tayA ghaTanayA camatkRtA vismayApannAzcAbhavan|
kintu tAbhyAM sArddhaM taM svasthamAnuSaM tiSThantaM dRSTvA tE kAmapyaparAm ApattiM karttaM nAzaknun|