ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 9:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ataEva tE tAvapRcchan yuvayO ryaM putraM janmAndhaM vadathaH sa kimayaM? tarhIdAnIM kathaM draSTuM zaknOti?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अतएव ते तावपृच्छन् युवयो र्यं पुत्रं जन्मान्धं वदथः स किमयं? तर्हीदानीं कथं द्रष्टुं शक्नोति?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অতএৱ তে তাৱপৃচ্ছন্ যুৱযো ৰ্যং পুত্ৰং জন্মান্ধং ৱদথঃ স কিমযং? তৰ্হীদানীং কথং দ্ৰষ্টুং শক্নোতি?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অতএৱ তে তাৱপৃচ্ছন্ যুৱযো র্যং পুত্রং জন্মান্ধং ৱদথঃ স কিমযং? তর্হীদানীং কথং দ্রষ্টুং শক্নোতি?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အတဧဝ တေ တာဝပၖစ္ဆန် ယုဝယော ရျံ ပုတြံ ဇန္မာန္ဓံ ဝဒထး သ ကိမယံ? တရှီဒါနီံ ကထံ ဒြၐ္ဋုံ ၑက္နောတိ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અતએવ તે તાવપૃચ્છન્ યુવયો ર્યં પુત્રં જન્માન્ધં વદથઃ સ કિમયં? તર્હીદાનીં કથં દ્રષ્ટું શક્નોતિ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ataeva te tAvapRcchan yuvayo ryaM putraM janmAndhaM vadathaH sa kimayaM? tarhIdAnIM kathaM draSTuM zaknoti?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 9:19
5 अन्तरसन्दर्भाः  

sa dRSTim AptavAn iti yihUdIyAstasya dRSTiM prAptasya janasya pitrO rmukhAd azrutvA na pratyayan|


tatastasya pitarau pratyavOcatAm ayam AvayOH putra A janErandhazca tadapyAvAM jAnIvaH


mandirasya sundarE dvArE ya upavizya bhikSitavAn saEvAyam iti jnjAtvA taM prati tayA ghaTanayA camatkRtA vismayApannAzcAbhavan|


kintu tAbhyAM sArddhaM taM svasthamAnuSaM tiSThantaM dRSTvA tE kAmapyaparAm ApattiM karttaM nAzaknun|