tata ibrAhIm jagAda, tE yadi mUsAbhaviSyadvAdinAnjca vacanAni na manyantE tarhi mRtalOkAnAM kasmiMzcid utthitEpi tE tasya mantraNAM na maMsyantE|
योहन 9:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa dRSTim AptavAn iti yihUdIyAstasya dRSTiM prAptasya janasya pitrO rmukhAd azrutvA na pratyayan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स दृष्टिम् आप्तवान् इति यिहूदीयास्तस्य दृष्टिं प्राप्तस्य जनस्य पित्रो र्मुखाद् अश्रुत्वा न प्रत्ययन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স দৃষ্টিম্ আপ্তৱান্ ইতি যিহূদীযাস্তস্য দৃষ্টিং প্ৰাপ্তস্য জনস্য পিত্ৰো ৰ্মুখাদ্ অশ্ৰুৎৱা ন প্ৰত্যযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স দৃষ্টিম্ আপ্তৱান্ ইতি যিহূদীযাস্তস্য দৃষ্টিং প্রাপ্তস্য জনস্য পিত্রো র্মুখাদ্ অশ্রুৎৱা ন প্রত্যযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ဒၖၐ္ဋိမ် အာပ္တဝါန် ဣတိ ယိဟူဒီယာသ္တသျ ဒၖၐ္ဋိံ ပြာပ္တသျ ဇနသျ ပိတြော ရ္မုခါဒ် အၑြုတွာ န ပြတျယန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ દૃષ્ટિમ્ આપ્તવાન્ ઇતિ યિહૂદીયાસ્તસ્ય દૃષ્ટિં પ્રાપ્તસ્ય જનસ્ય પિત્રો ર્મુખાદ્ અશ્રુત્વા ન પ્રત્યયન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa dRSTim AptavAn iti yihUdIyAstasya dRSTiM prAptasya janasya pitro rmukhAd azrutvA na pratyayan| |
tata ibrAhIm jagAda, tE yadi mUsAbhaviSyadvAdinAnjca vacanAni na manyantE tarhi mRtalOkAnAM kasmiMzcid utthitEpi tE tasya mantraNAM na maMsyantE|
tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAn lEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,
yUyam IzvarAt satkAraM na ciSTatvA kEvalaM parasparaM satkAram cEd AdadhvvE tarhi kathaM vizvasituM zaknutha?
ataEva tE tAvapRcchan yuvayO ryaM putraM janmAndhaM vadathaH sa kimayaM? tarhIdAnIM kathaM draSTuM zaknOti?
yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kOpi manuSyO yadi yIzum abhiSiktaM vadati tarhi sa bhajanagRhAd dUrIkAriSyatE yihUdIyA iti mantraNAm akurvvan
atO vayaM tad vizrAmasthAnaM pravESTuM yatAmahai, tadavizvAsOdAharaNEna kO'pi na patatu|