ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 9:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

itthaM tESAM parasparaM bhinnavAkyatvam abhavat| pazcAt tE punarapi taM pUrvvAndhaM mAnuSam aprAkSuH yO janastava cakSuSI prasannE kRtavAn tasmin tvaM kiM vadasi? sa ukttavAn sa bhavizadvAdI|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

इत्थं तेषां परस्परं भिन्नवाक्यत्वम् अभवत्। पश्चात् ते पुनरपि तं पूर्व्वान्धं मानुषम् अप्राक्षुः यो जनस्तव चक्षुषी प्रसन्ने कृतवान् तस्मिन् त्वं किं वदसि? स उक्त्तवान् स भविशद्वादी।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইত্থং তেষাং পৰস্পৰং ভিন্নৱাক্যৎৱম্ অভৱৎ| পশ্চাৎ তে পুনৰপি তং পূৰ্ৱ্ৱান্ধং মানুষম্ অপ্ৰাক্ষুঃ যো জনস্তৱ চক্ষুষী প্ৰসন্নে কৃতৱান্ তস্মিন্ ৎৱং কিং ৱদসি? স উক্ত্তৱান্ স ভৱিশদ্ৱাদী|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইত্থং তেষাং পরস্পরং ভিন্নৱাক্যৎৱম্ অভৱৎ| পশ্চাৎ তে পুনরপি তং পূর্ৱ্ৱান্ধং মানুষম্ অপ্রাক্ষুঃ যো জনস্তৱ চক্ষুষী প্রসন্নে কৃতৱান্ তস্মিন্ ৎৱং কিং ৱদসি? স উক্ত্তৱান্ স ভৱিশদ্ৱাদী|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣတ္ထံ တေၐာံ ပရသ္ပရံ ဘိန္နဝါကျတွမ် အဘဝတ်၊ ပၑ္စာတ် တေ ပုနရပိ တံ ပူရွွာန္ဓံ မာနုၐမ် အပြာက္ၐုး ယော ဇနသ္တဝ စက္ၐုၐီ ပြသန္နေ ကၖတဝါန် တသ္မိန် တွံ ကိံ ဝဒသိ? သ ဥက္တ္တဝါန် သ ဘဝိၑဒွါဒီ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇત્થં તેષાં પરસ્પરં ભિન્નવાક્યત્વમ્ અભવત્| પશ્ચાત્ તે પુનરપિ તં પૂર્વ્વાન્ધં માનુષમ્ અપ્રાક્ષુઃ યો જનસ્તવ ચક્ષુષી પ્રસન્ને કૃતવાન્ તસ્મિન્ ત્વં કિં વદસિ? સ ઉક્ત્તવાન્ સ ભવિશદ્વાદી|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

itthaM teSAM parasparaM bhinnavAkyatvam abhavat| pazcAt te punarapi taM pUrvvAndhaM mAnuSam aprAkSuH yo janastava cakSuSI prasanne kRtavAn tasmin tvaM kiM vadasi? sa ukttavAn sa bhavizadvAdI|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 9:17
9 अन्तरसन्दर्भाः  

tatra lOkOH kathayAmAsuH, ESa gAlIlpradEzIya-nAsaratIya-bhaviSyadvAdI yIzuH|


sa papraccha kA ghaTanAH? tadA tau vaktumArEbhAtE yIzunAmA yO nAsaratIyO bhaviSyadvAdI Izvarasya mAnuSANAnjca sAkSAt vAkyE karmmaNi ca zaktimAnAsIt


tadA sA mahilA gaditavati hE mahEccha bhavAn EkO bhaviSyadvAdIti buddhaM mayA|


aparaM yIzOrEtAdRzIm AzcaryyakriyAM dRSTvA lOkA mithO vaktumArEbhirE jagati yasyAgamanaM bhaviSyati sa EvAyam avazyaM bhaviSyadvakttA|


kintu yIzu rvizrAmavArE karddamaM kRtvA tasya nayanE prasannE'karOd itikAraNAt katipayaphirUzinO'vadan


phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt;


atO hE isrAyElvaMzIyalOkAH sarvvE kathAyAmEtasyAm manO nidhaddhvaM nAsaratIyO yIzurIzvarasya manOnItaH pumAn Etad IzvarastatkRtairAzcaryyAdbhutakarmmabhi rlakSaNaizca yuSmAkaM sAkSAdEva pratipAditavAn iti yUyaM jAnItha|